________________
सुत्रकृतान सूत्रे
'खो' चर्मपक्षिणाम् 'चादर' इति लोके सिद्धानाम् 'लोकवीणं छोमुपक्षिणाम्, लोमै प्रधानं येषां तादृशानां गगनचर काकगृद्रादीनाम् 'समुग्गपक्खी' समुद्रपक्षिणाम् 'चितनपत्रावीणं' चिततपक्षिणाम्, एतेषां विभि पक्षिणामुत्पत्तिविषये तीर्थकृता एवं कथितम् । तथाहि - ' तेचि णं अहावीएणं अहावगासेणं' तेषां च खलु चर्मपक्षिप्रभृतिकानां यथावीजेन यथावकाशेन इत्यीए स्त्रियाः पुरुषस्य त्रासमुत्पत्ति भवतीति । 'जहा उपरिसप्पाणं यथोरः परिप तथैवेाऽपि सर्वं बोध्यम् । 'णाणत्तं' आज्ञप्तम् - कथितमिति यावन् 'ते जीवा डहरा समाणा माउगाच सिणेहमाहारेति' ते जीवा दहराः बालाः सन्तः गर्भा द्विनिःसृता यावद्धालयं मातुःशरीर स्नेहमेवाऽऽहारयन्ति, 'आणुपुब्वेणं बुडवण सइकार्यं तस्थावरे य पाणे' आनुर्व्या क्रमशो वृद्धाः - प्रवर्द्धमानाः वनस्पतिकाय मपरान् सस्थावरांथ माणान् आहारयन्ति । 'ते जीवा आहारेंवि पुढवीमरीरं जात्र संत' ते जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात्, एतेवां भक्षणं कृत्वा तानि
४०८
-
तीर्थंकर भगवान् ने चर्मपक्षी (चमगादड़), लोमपक्षी (रोमों की प्रधा नता वाले काक गीध आदि पक्षी), समुद्गपक्षी, वितनपक्षी आदि खेचर पचेन्द्रिय निर्य चों का कथन किया है। इन पक्षियों की बीज के अनु सार और अवकाश के अनुसार ही उत्पत्ति होती है । उरपरिसर्प जीवों के विषय में जो कथन किया गया है, वही सब यहां भी समझ लेना चाहिए। ये जीव जब गर्भ से बाहर आते हैं और छोटे होते हैं, त माता के शरीर के स्नेह का आहार करते हैं ! अनुक्रम से बडे होने पर वनस्पतिकाय तथा त्रस स्थावर प्राणियों का आहार करते हैं । इस प्रकार वे पृथ्वी शरीर आदि का आहार करके उसे अपने शरीर आदि
इत्यादि तीर्थ ५२ लगाने समपक्षी (अमगाइड) रोमपक्षी (राम - ३वाडाવાળા) એટલે કે કાગડા ગીધ વિગેરે) પક્ષી સમુદ્ર પક્ષી વિતત પક્ષી વિગેરે ખેચર ૫'ચેન્દ્રિય તિય ચાનુ કથન કરેલ છે. આ પક્ષિઓની ઉત્પત્તિ ખીજ પ્રમાણે અને અવકાશ પ્રમાણે જ થાય છે. ઉંરઃ પરિસપ` જીવેાના સાંબધમાં જે કથન કરવામાં આવેલ છે, તેજ સઘળુ' કથન અહિયાં પણ સમજી લેવું. આ જીવે! જ્યારે ગર્ભમાંથી મહાર આવે છે, અને નાના હૈાય છે, ત્યારે માતાના શરીરના સ્નેહના આહાર કરે છે. અનુક્રમથી મોટા થયા પછી વનસ્પતિકાય તથાસ સ્થાવર વિગેરે પ્રાણિયાના આડાર કરે છે આ રીતે તે જીવા પૃથ્વી શરીર વિગેરેના આહાર ફરીને તેને પેાતાના શરીર વિગેરે