________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिशानिरूपणम्
४०१ वीएणं अहावहावगासेणं' तेषां च खलु यथाबीजेन यथाकाशेन स्वकीयबीजेन स्व. कीयावकाशेन च 'इत्थीर पुरिसस्म य त्रिपाः पुरुषस्य च 'कम्म जाव मेहुणवत्तिक णाम संजोगे समुप्पज्जई' कर्मकृतः कर्मवशेन कर्मकृतयोन्यां मैथुनप्रत्यपिको नाम: मैथुनकारणभूतः संयोगः समुत्पद्यते । समुत्पत्स्यमानजीवानां कर्ममेरितो मैथुन्यः स्त्रीपुरुषयो विलक्षणः संयोगो गर्भधारणपयोजको भवति. 'ते दुही सिणेहं संचि पणंति' ते-जीवामथमतो गर्भे द्वयोरपि स्नेह-मातापित्रोः स्नेहभावं सचिन्वन्ति" पाप्नुवन्ति । 'तत्थ गं जीवा इस्थिताए पुरिसत्ताए जाव विउठेति' तत्र खलु जीव:' स्त्रीतया पुरुषतया नपुंसकतया यावद्विवर्तन्ते । स्त्रीपुंमोविलक्षणसं नोगानन्तरं चतुष्पद जीवा गर्भ आगच्छन्ति, ते प्रथमतो मातापित्रोः स्नेहमेवोपभुञ्जते । तस्मिन् गर्भ ते-एकखुरादयः जीवाः स्त्रीभावेन पुरुषभावेन नपुंसकमावेन च यथा कर्म समुत्प. धन्ते 'ते जीवा मायो उये पिउसुक्कं एव जहा मणुस्साणं' ते जीवा मातुरात पितुः शुक्रमाहारयन्ति, एवं यथा मनुष्याणाम् । इतः पर मौ मनुष्यवज्ञेयम् । 'इत्थि पि वेगया जगयंति पुरिसं पि णमुपगं वि' स्त्रियमेके जनयन्ति, पुरुषमागि नपुंसकपि-एके पुरुषमपि जनयन्ति, एके नपुंसकमपि जनयन्ति-ते जीवाः स्त्रीतया पुरुषतया नपुंसकतया च तत्तद्रूपेण समुत्पद्यन्ते, 'ते जीवा डहरा समाणा आदि। इन जीवों की अपने बीज और अवकाश (स्थान) के अनुसार स्त्री पुरुष का कर्मकृत योनि में मैथुन प्रत्ययिक संयोग होने पर उत्पत्ति होती है, अर्थात् जय कोई जीव उत्पन्न होने वाला होता है तो स्त्री
और पुरुष का कर्म के उदय से प्रेरित मैथुन नामक विलक्षण संयोग होता है, उस संयोग के कारण गर्भधारण होना है। जीव उस गर्भ में उत्पन्न होता है। सर्व प्रथम वह माता पिता के स्नेह (रज वीर्य) का उपभोग करता है। उस गर्भ में वह जीव स्त्री, पुरुष या नपुंसक के रूप में कर्म के अनुसार उत्पन्न होता है। इत्यादि सब कथन मनुष्य के समान समझना चाहिए। स्पष्ट होने से तथा विस्तार से बचने के लिए અને અવકાશ (સ્થાન) પ્રમાણે સ્ત્રી અને પુરૂષના કમકૃત યોનિથી મૈથુન સંબંધી સંયોગ થવાથી થાય છે અર્થાત્ જ્યારે કંઈ જીવ ઉત્પન્ન થવાના હોય તે સ્ત્રી અને પુરૂષના કર્મના ઉદયથી પ્રેરિત મૈથુન નામને વિલક્ષણ સંયોગ થાય છે. તે સગના કારણે ગર્ભ ધારણ થાય છે જીવ તે ગર્ભમાં ઉત્પન્ન થાય છે. સૌથી પહેલાં તે માતા પિતાના નેહ (રજવાય) નો ઉ૫ ભંગ કરે છે તે ગર્ભમાં તે જીર સ્ત્રી, પુરૂષ, અથવા નપુંસકના રૂપથી કર્મ પ્રમાણે ઉત્પન્ન થાય છે. વિગેરે સઘળું કથન મનુષ્ય પ્રમાણે સમજવું. સ્પષ્ટ
स० ५१