________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिशानिरूपणम्
३९७, ___टीका--अतः परं तिर्ययोनिझपञ्चेन्द्रियमत्स्यकूम गोधादीनां स्वरूपमुप.. वर्णयति सूत्रेऽस्मिन् । 'अहावर" अथाऽपर पुराख्यातं तीर्थकरेण 'णाणाविहाणं जलयराणं' नानाविधानां जलचराणाम्, 'पंबिंदियतिरिक्वजोणियाण' पञ्चेन्द्रियतिर्यग्योनिकानाम् 'तनहा तद्यथा 'मच्छागं जार सुमाराणं' मत्स्थानां यावत् शिंशुमाराणाम् . यापलदेन-जागोधानकरादीनां सग्रहः तथा च मत्स्पकर्म गोधा प्रभृतीनां शिशुमारपर्यन्तानां स्वरूपं निरूपयतीति, 'तेसिं च णं' तेषां च खल 'अहावी रणं हा कासेग' ययाजेन याकाशेन 'इत्योए पुरिसस य कम्मकडा तहेत जाव तमो एगदे मे गं भो माहो नि' लिगः पुरुाय च कर्मकृतस्तथैत्र यावत्-तत एकदेशेन ओजमाहारयन्ति ते जीना मातापित्रोः संयोगे जाते. सति सकतकर्म फलो भोगाय अतिर्यक्षु मत्ाद्यते । 'आणु वेण वुझा पलियाग: मणुपन्ना' आनुपूर्येण-क्रमशः प्रदाः परिपाफमनु पाप्ताः पुष्टि प्राप्ताः 'तभो कायाभो अभिनितागा' ततः कायान-भावारोराद् अभिनिवर्तमाना:-बहिरागअतएव चारित्र की दृष्टि से दूसरा नंबर तिर्यचों का है। इस कारण मनुष्यों का प्रतिपादन करने के पश्चात् तिय चपंचेन्द्रिय जीवों की प्रहपणा की जाती है । वे इस प्रकार हैं-'अहोवरं पुरक्खायं' इत्यादि ।
टीकार्थ-तीर्थकर भगवान् ने तिर्य योनिक मत्स्य, कर्म, गोधा आदि पंचेन्द्रिय जलचर जीवों का कथन किया है। वे इस प्रकार हैं: मत्स्य यावत् सुंस्तुमार । यहां 'यावत्' शब्द से कच्छप गोधा और मकर नामक जीवों का ग्रहण करना चाहिए। इन जीवों की उत्पत्ति बीज
और अवकाश के अनुसार पूर्वकृत कर्म के उदय से स्त्री और पुरुष का संयोग होने पर स्त्रीकी योनि द्वारा होती है। इत्यादि सब कथन पूर्व બીજે નબર તિર્ય ચાનો છે. તે કારણે મનુવ્યોનું પ્રતિપાદન કર્યા પછી તિર્યંચ ५न्द्रिय लवोनु नि३५ ४२मा भाव छ, a मा प्रमाणे छ.--'अहा. वर पुरक्खाय' त्यादि
ટીકાર્થ-તીર્થકર ભગવાને તિર્થં ચ એનિવાળા મત્સ્ય, કાચબા, ઘે વિગેરે પંચેન્દ્રિય જલચર–પાણીમાં રહેવાવાળા, જીવનું કથન કર્યું છે, તે આ પ્રમાણે છે –મસ્ય, યાવત્ સુસુમાર, અહિયા યાવત્ શબ્દથી કાચબા, છે, અને મઘર, નામના જીવો શ્રવણ કરાયા છે. આ જીવની ઉત્પત્તિ બીજ અને અવકાશ પ્રમાણે પૂર્વકૃત કર્મના ઉદયથી સ્ત્રી અને પુરૂષને સગ થવાથી સ્ત્રીની પેનિથી થાય છે. વિગેરે સઘળું કથન પૂર્વ સૂત્રમાં