SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ समयार्थवोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिक्षानिरूपणम् ३९५ जहा उरपरिसप्पाणं नाणतं, ते जीवा डहरा समाणा भाउगात्त सिणेहमाहारति आणुपुठवेणं वुड्डा वणस्लइकायं तसथावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं णाणाविहाणं खचरपंचिंदियतिरिक्खजोणियाणं चम्मपक्खीणं जाव मक्खायं ॥सू० १५।५७॥ छाया-अथाऽपरं पुराख्यातं नानाविधानां जलचराणां पञ्चेन्द्रियतिर्यग्यो निकानाम्, तद्यथा मत्स्यानां यावत् शिशुमारागाम्, तेषां च खलु यथावीजेन यथाऽनकाशेन स्त्रिगः पुरुषस्य च कर्मकृतस्तयैव यावत तत एकदेशेन ओनमाहास्यन्ति । आनुपूया वृद्धाः परिपाकमनुप्राप्ताः ततः कायादभिनिवत्तमाना: अण्डमेके जनयन्ति पोतमेके जनयन्ति, तस्मिन् अण्डे उद्भिद्यमाने स्त्रियमेके जनयन्ति पुरुषमेके जनयन्ति, नपुंसकमेके जनयन्ति । ते जीवा दहराः सन्तः अपां स्नेहमाहारयन्ति आनुपूर्वा वृद्वाः वनस्पतिकायं त्रसस्थावरांश्च प्राणान ते जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात् । अपराण्यपि च खलु तेषां नानाविधानां जलचरपञ्चेन्द्रियतियग्योनिकानां मत्स्यानां शिंशुमाराणां शरीराणि नानावर्णानि यावदाख्यातानि । अथाऽपरं पुराख्यातं नानाविधानां चतुष्पदस्थलवरपञ्चेन्द्रियतिर्यग्योनिकानां, तद्यथा-एकखुराणां द्विखुराणां गण्डीपदानां सनखपदानां, तेषां च खलु यथा बीजेन यथावकाशेन स्त्रिाः पुरुषत्य च कर्मकृतो यावन्मैथुनपत्ययिको नाम संयोगः समुत्पद्यते, ते द्वयोरपि स्नेहं संचिन्वन्ति, तत्र खलु जीवाः खीतया पुरुषतया यावद् विवर्तन्ते, ते जीवाः मातुरातयं पितुः शुक्रमेवं यथा मनुष्याणा स्त्रियमप्ये के जनयन्ति पुरुषमपि नपुंसकमपि । ते जीवा दहराः सन्त: मातुः क्षीरं सपिराहारयन्ति । आनुपू वृद्धा वनस्पतिकायं त्रसस्थावरांश्च प्राणान् ते जीवा आहारयन्ति प्रथिवीशरीरं यावत् स्यात् । अपराण्यपि च खलु तेषां नानाविधानां चतुरूपदस्थलवरपञ्चेन्द्रियतियंग्योनिकानाम् एकखुराणां यावत् सनखपदानां शरीराणि नानावर्णानि यावदाख्यातानि। अथाऽपरं पुराख्यातं नानाविधानामुरःपरिसर्प स्थलचरपञ्चेन्द्रियतिर्यग्योनिकानाम, तद्यथा-अहीनामजगराणामाशालिकानां महोरगाणाम् । तेषां च खलु यथा बीजेन यथाऽवकाशेन स्त्रियाः पुरुषस्य यावद् अत्र खलु - मैथुनमेवं तच्चैवाज्ञप्तम् ।
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy