SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ ૨૮ समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिशानिरूपणम् चत्वार आलापका:-वृक्षतृणोपधिहरितादिभेदाः कथिताः तथा उदकपकरणे उदकयोनिकवृक्षेष्वपि चत्मारो वक्तपाः किन्तु उद ज्योनिक्षोत्यन्नेषु वृक्षेषु एक एव भेसो ज्ञातव्यः, अध्यारुहागां तगानामोपधीनां हरितानामपि चत्वार आलापका भणितव्याः-प्रोक्तव्याः एकै हम्-प्रत्येशश इति । अन्येऽपि भेदा वनस्पतिविशेषाणां तीर्थरैरुप दिष्टाः तथाहि-'अहावरे' अथाऽपरम् 'पुरकखाय' पुरा. ख्यातम्-पूर्वस्मिन्काले प्रतिपादितम्, 'इहेगइया' इहेत ये 'सत्ता' सत्त्वाः-चनस्पतिविशेषाः उदकीयाः, 'उद्गजोणिया' उहयोनिकाः उदकमेव योनि रुत्पत्तिस्थानं येषां तें तथा-उदकोत्पत्तिकाः 'उइगस श्या' उइके सम्म रन्ति ये ते तथाउदकस्थितिकाः 'जाव कम्हनियाणेणं' यावल्कम निदानेन-स्वकर्ममेरिवाः सन्तः 'तत्थ वुकमा' तत्र व्युत्क्रमा:-जले वर्द्धमानाः, 'जाणाविहजोगिएसु उदएम' नाना. विधयोनि केदकेषु 'उगचाए' उदकतषा-अनेकपकारकाः जलादेवोत्पद्यमानास्तत्र स्थितिकास्तत्रैव विद्यमानाः परिवर्द्ध मानाः स्वकर्मप्रेरिता विविधनातीयकजलेषु उदक-कवक-पनक-शैवाल-पमादिस्वरूपेण सबद्यन्ते जीवा वनस्पतिविशेषाः, 'उदगत्ताए' इत्यारभ्य 'पुखलच्छिम गत्ताए' इत्यन्तः पाठो यथा व्या. ख्याव एव द्रष्टव्यः, एतेषां बनस्पतिविशेषाणां लौकिकं नाम लोकादेव 'यदि संभवेत्' अवगन्तव्यम् । इह तु छायामात्रमेच पर्याप्तम् । 'ते जीना तेसिं गाणाविह यहां एक ही भेद जानना चाहिए । अध्यारुह, तृण, ओषधि और हरित के भी चार आलापक कहना चाहिए। . तीर्थक्षरों ने वनस्पति के अन्य लेद भी कहे हैं। वे इस प्रकार हैं कोई कोई जीव जलयोनिक, जलसंभव एवं जल के बढ़ने वाले होते है । वे अपने कर्म के वशीभूत होकर वहां उत्पन्न होते हैं और उदक, कवक, पनक, शशाल, पद्म आदि घनस्पति रूप से जन्म लेते हैं। इन वन स्पतियों के लोक में प्रसिद्ध नाम यथासंभव लोक से ही समझना ભેદથી ચાર આલાપકે કહ્યા છે, એ જ પ્રમાણે પાણીના વિષયમાં કહેવાના નથી. અહિયાં એક જ ભેદ સમજવાનું છે. અધ્યારૂહ, તૃણ ઔષધિ અને હરિત-લીલેતરીના પણ ચાર આલાપકો સમજવા. તીર્થકરેએ વનસ્પતિના બીજા ભેદે પણ કહ્યા છે. તે આ પ્રમાણે છેકઈ કેઈ જીવો જલયોનિક, જલ સંભવ, અને જલમાં વધાવાવાળા હોય છે. તેઓ પોતાના કર્મને વશ થઈને ત્યાં ઉત્પન્ન થાય છે. અને ઉદક, કવક પનક, શેવાળ પવા વિગેરે વનસ્પતિ પણુથી જન્મ લે છે. આ વનસ્પતિના લેકમાં પ્રસિદ્ધ નામે યથાસંભવ લેકેથી જ સમજી લેવાં જોઈએ. અહિતે
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy