SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ मंत्रकृतात्रे 'विनद्वारे स्माहारयन्ति ते वृणजीवाः पृथिव्या रसमेत्रोपआपने जीवनयापते जीवा गायवच्छिन्नाः सकृत कृारी 'सांगीति मावाय' भवन्तीत्याख्यातम् । देवाभि मजीदमी केचन जीवाः पृथिवीतो जाताः पृथिव्यामेत्र स्वियानि वर्तमाना भरवोऽनेकजातीय पृथिव्युपरि गादिरूपेण नायनेनानायकारकविण्याद्योदमयं रसमाददाना भवन्ति न भवन्ति पुनः मनामानं साकारा इति-वीर्य करेरुपदिष्टम् ॥०९-५१॥ म एवं विजेोणिएसु तणेसु तणत्ताए विउर्हति जाव माया ||० १०५२॥ در: छाया -एस पृथिवीयोनिकेतु तृणेषु वृणतया विवर्तन्ते यावदा०१०-५
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy