________________
सूत्रकृतास्त्र चित्तीकृत्य-विध्वस्तं तच्छरीर विपरिणमम्प 'सारूविकडं संत' सारूपीकृतं स्यात, तेषां शरीराणि स्वात्मसास्कुर्वन्तः स्वरूपरूपमेव कुर्वन्ति । 'अपरे वि य' अपराय पि च, 'ण' इति वाक्पालङ्कारे 'तेसिं' तेपाम् 'रुक व जोणि पाणं' वृक्षयोनिकानाम् 'अज्झारुहाणं' अध्यारहाणाम्-वनस्पतिविशेषाणाम् सरीरा' शरीराणि-भोगायत नानि 'णाणावण्णा' नानावर्णानि 'जाव' यावत्-नानारसगन्धस्पर्शसम्पन्नानि 'भवंति' भवन्ति । तानि च शरीराणि स्वकृतकर्मवलाद् भवन्ति, न तु कालेश्वर कृतकृपयेति तीर्थकरैः प्रतिपादितम् । इममेवार्थम् 'जाव मावाय' यावदाख्यातमिति-अयमागमः प्रतिपादयतीति ।।मू०५-४७॥ ___ मूलम्-अहावरं पुरक्खायं इहेगइया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाब कम्मनियाणेणं तत्थ बुकमा रुक्ख जोणि. एसु अज्झारोहेसु अज्झारोहत्ताए विउति, ते जीवा तेसि रुक्खजोणियाणं अज्झारोहाणं सिणेहमाहारेति, ते जीवा आहारेति पुढवीसरीरं जाव सारूविकडं संतं, अवरे वि य णं तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सरीरा णाणावन्ना जाव मक्खायं ॥सू० ६४८॥ ___ छाया-अथाऽगर पुराऽऽख्यातम् इहैकनये सत्वा अध्यारूहयोनिका अध्यारुहसंभवाः, यावत् कर्मनिदानेन तत्रोपक्रमाः क्षयोनिकेषु-आध्यारुहेपुअध्यारुहतया विवर्तन्ते । ते जीवा स्तेषां वृक्षयोनि कानामध्यारुहाणां स्नेहमाहारयन्ति । ते जीवा आहारयन्ति पृथिवीशरीरं यावत् सारूपीकृतं स्यात्, अपराण्यपि च खलु तेपामध्यारुहयोनिकानामध्यारूहाणां शरीराणि नानावर्णानि याववाख्यातानि ॥१०६-४८। लेते हैं। उन वृक्षयोनिक अध्यारह नामक वृक्षों के शरीर नाना वर्ण संध रस और स्पर्श वाले होते हैं । वे शरीर अपने अपने उपार्जित कर्मों के अनुसार होते हैं, काल अथवा ईश्वर के करने से नहीं होते, ऐसातीर्थकरों ने कहा है। 'जाव मक्खायं यह शब्द इसी अर्थ को सूचित करते हैं ॥५॥ અધ્યારૂ (ઉપર ચડવાવાળા) નામના વૃક્ષોના શરીર અનેક વર્ણ, ગંધ, રસ અને સ્પર્શવાળા હોય છે. તે શરીરે પિત પિતાના ઉપાર્જન કરેલા કર્મો અનુસાર હોય છે, કાળ અથવા ઈશ્વરના કરવાથી થતા નથી, એ પ્રમાણે તીર્થકરોએ डेव छ. 'जाव मक्खाय' मा वाय मेरी मथन मताव छ. सू. ५॥