SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ 1 समयार्थबोधिनी टीका द्वि श्रं. मे ३ आहारपरिज्ञा निरूपण में ३५७ मूलम् - अहावरे पुरखायं इहेगइया सत्ता रुक्ख जोणिया रुक्खसंभवा रुक्खवुक्कमा तज्जोणिया तस्संभवा तदुवककमा कम्मोवंगा कम्मणियाणं तत्थ वुक्कमा रुक्ख जोणिसु रुकखेसु रुक्खत्ताए विउति, ते जीवा तेर्सि पुढवीजोणियाणं रुक्खाणं सिंहमाहारैति, ते जीवा आहारेंति पुढवीसरीरं आउतेउवाउवणस्सइसरीरं, तस्थावराणं पाणाणं सरीरं अचित्तं कुर्वति, परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणामियं .. सारूविकडं संतं अवरेऽवि य णं तेसिं रुक्ख जोणियाणं रुक्खाणं सरीरा णाणावन्ना जाव ते जीवा कम्मोववन्ना भवतीतिमक्खायं ॥ सु०३॥४५॥ छाया - आधाऽपरं पुराऽख्यातम् इतये सच्चाः वृक्षयोनिका, वृक्ष सम्भवाः वृक्षव्युत्क्रमाः । तथोनिका स्तत्संभवास्तदुपक्रमाः कर्मोपगाः कर्मनिदा नेन तत्र व्युकमा: वृक्षयोनिकेषु वृक्षेषु वृक्षतया विवर्त्तन्ते । ते जीवा स्तेषां पृथिवीयोनिकानां वृक्षाणां स्नेहमाहारयन्ति, ते जीवा आहारयन्ति पृथिवीशरीरमप्तेजोवायु वनस्पतिशरीरम् । तस्थावरागां माणानां शरीरमचित्तं कुर्वन्ति । परिविध्वस्तं तच्छरीरं पूर्वाहारितं त्वचाहारितं विपरिणामितं स्वरूपीकृतं स्यात् । अपराण्यपि च खलु तेषां वृक्षयोनिकानां वृक्षाणां शरीराणि नानावर्णानि यावते जीवाः कर्मोपपन्नका भवन्तीत्याख्यातम् ||म्०३-४५॥ टीका - सर्वमप्यत्र पूर्वत्र समानमेव । अतः पूर्वसूत्रव्याख्यानेन व्याख्यातमेव भवतीति ॥ ०३-४५॥ मूलम् - अहावरं पुरकखायं इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुक्कमा तज्जोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मनियाणेणं तत्थ वुक्कमा रुख जोणिएसु रुक्खेसु मूलत्ताए कंदराए खंधताए तयत्ताए सालत्ताए पत्रालत्ताए
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy