________________
सूत्रहता हारियं विपरिणामियं सारूस्किडं संतं, अवरेऽवि य णं तेसिं संक्खजोणियार्ण रुक्खाणं सरीरा णाणावन्ना णाणागंधा णाणा. रसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपुरगल विउविया ते जीवा कम्मोववन्नगा भवंतीति मक्खायं ॥सू० २।४४॥
छाया-अथाऽपरं पुराऽऽख्यातम् इहैकतये सत्त्वा वृक्षयोनिकाः वृक्षसम्भवा वृक्षव्युत्क्रमाः । तद्योनिका स्तुत्सम्भवा स्तदुपक्रमाः कर्मोपगा: कर्मनिदानेन तत्र व्युत्क्रमाः पृथिवीयोनिकेषु वृक्षेषु वृक्षतया विवर्त्तन्ते । ते जीवाः तेषां पृथिवी. योनिकानां वृक्षाणां स्नेहमाहारयन्ति, ते जीवा आहारयन्ति पृथिवी शरीमप्तेजोः । वायुवनस्पतिशरीरम् । नानाविधानां त्रसस्थावराणां पाणानां शरीग्मचित्तं कुर्वन्ति । परिविध्वस्तं तच्छरीरं पूर्वाहारितं त्वचाहारितं विपरिणामितं सारूपीकृतं स्यात् । अपराण्यपि तेषां वृक्षयोनिकानां वृक्षाणां शरीराणि नानावणानि नानागन्धानि नानारसानि नानास्पर्शानि नानासंस्थानसंस्थितानि नानाविधशरीरपुद्गलविकारितानि । ते जीवाः कोपपन्नका भवन्तीत्याख्यातम् मू०२-४४ । ' टीका-पृथिवीयोनिकान् वनस्पतीन वृक्षान् निरूप्य वृक्षयोनिक्षत्ररूपमाह-'अहावरं पुरक्खायं' अथाऽपरं पुराख्यातम, अनन्तरं तीर्थंकरदेवेनाऽपरो वनस्पतिभेदः प्रदर्शिता, 'इहेगइया सत्ता रुक्ख नोणिया' इहैकतये सवा जीवा वृक्षयोनिकाः, वृक्षा एव योनिः-उत्पत्ती कारणं येषां ते, वृक्षोपरि समुत्पन्ना इत्यर्थः, 'रुक्खसंभवा' वृक्षसम्भवाः-वृक्षे एव वर्तमानाः 'रुक्खवुकमा' वृक्षव्यु.
'अहावरं पुरक्खाय' इत्यादि।
टीकार्थ-पृथ्वीयोनिक वृक्षों का निरूपण करके अब वृक्ष योनिक वृक्षों का स्वरूप कहते हैं-नीर्थकर भगवान् ने वनस्पति का दूसरा भेद कहा है । वह भेद है वृक्षपोनिक वृक्ष जो वृक्ष वृक्ष के ऊपर उत्पन्न होता है, वह वृक्षयोनिक वृक्ष कहलाता है। वृक्ष से उनकी उत्पत्ति होती है । वृक्ष में ही वे वर्तमान रहते हैं और वृक्ष में ही वृद्धि को प्राप्त
'अहावर पुरक्खाय' त्यादि
ટીકાર્થ–પૃથ્વી નિવાળા વૃક્ષોનું નિરૂપણ કરીને હવે વૃક્ષ નિવાળા વૃક્ષોનું નિરૂપણ કરે છે –તીર્થકર ભગવાને વનસ્પતિને બીજે ભેદ કહેલ છે. તે ભેદ વૃક્ષનિક વૃક્ષ એ પ્રમાણે છે. જે વૃક્ષ, વૃક્ષ ઉપર ઉત્પન્ન થાય છે, તે વૃક્ષ નિવાળા વૃક્ષે કહેવાય છે. વૃક્ષથી તેઓની ઉત્પત્તિ થાય છે. વૃક્ષમાં જ તેઓ સ્થિત રહે છે, અને વૃક્ષમાં વધે છે, વૃક્ષનિવાળા, વૃક્ષમાં ઉત્પન્ન