SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ ૧૦ सूत्रकृताङ्गसूत्रे भवतीति मक्खायाई, तं जहा - किरियावाईणं अकिरियाबाईणं अन्नाणियवाईणं वेणइयवाईणं, तेऽवि परिनिव्वाणमाहंसु, वि मोक्खमाहंसु तेऽवि लवंति सावगे । तेऽवि लवंति | सावइत्तारो || सू० २५ ||४०|| · छाया - एवमेत्र समनुगम्यमानाः अनयोरेव द्वयोः स्थानयोः सम्पतन्ति तद्यथा धर्मे चैव धर्मे चैत्र उपशान्ते चैत्र अनुपशान्ते चैन, तत्र खलु योऽसौ प्रथमस्य स्थानस्य अधर्मपक्षस्य विभङ्ग एवमाख्यातः तत्र खल अमूनि त्रीणि त्रिषष्टानि मायादुकशतानि भवन्ति इत्याख्यातानि तद्यथा- क्रिया नादिनाम क्रियावादिना मज्ञानवादिनां विनयवादिनाम् । तेऽपि परिनिर्वाणमाहुः, तेऽपि मोक्षमाहुः, तेवि लपन्ति श्रावकान् | 'तेऽपि लन्ति श्रावयितारः ॥ म्०२६=४० ॥ टीका- ' एवमेत्र समग्रम्ममाणा' ए मेत्र समनुगम्यमानाः - ख्यायमानाःसंक्षेपतो विचार्यमाणाः सर्वे पन्थानः 'इमेहिं चेर दोर्दि ठाणे समोयरंति' अनयो रेव धर्माधर्मयोः द्वयोः स्थानयोः संपतन्ति, 'तं जहा' वयया-धम्मे चेत्र - अवम्मे चैव' धर्मे चैव अधर्मे चैव 'उबसंते चेत्र अणुवसंते चेव' उपशान्ते चैव - अनुपशान्ते चैव धर्मपक्षे अधर्मपक्षे एव सर्वमतानामन्तर्भावो भवति, इति ताभ्यां भिन्नपक्षस्य न संभवः, 'तत्थ णं जे. से पढमस्स ठाणरस अधम्मपक्खस्स विभगे एवमाहिए' तत्र - तस्मिन् पक्षे - एतेषां माचादुकं - मवादानां समावेशस्तत्राह - 'तत्य' इत्यादि । तंत्र-योनौ प्रथमस्य स्थानस्यापक्षस्य विभङ्ग एवमाख्यातः प्रथमपक्षस्य पूर्व 'एवमेव समणुगम्ममाणा' इत्यादि । टोकार्थ - यही संक्षेप से कहा जाय तो सभी पक्ष इन दो स्थानों में अन्तर्गत हो जाते हैं, यथा-धर्म में और अधर्म में, उपशान्त में और अनुपशान्न में । तात्पर्य यह है कि परस्पर विरुद्ध धर्म पक्ष और अधर्म पक्ष में ही सब पक्षों क समावेश हो जाता है। इन दो से भिन्न तीसरा कोई पक्षः सम्भव नहीं है । 1 > ן 'एवमेव समगुगम्ममाणा' इत्यादि ટીકા — સંક્ષેપથો કહેવામાં આવે તે સઘળા પક્ષે આ એ સ્થાનામાં અંતર્ગત થઈ જાય છે. જેમકે-ધમમાં અને અધમ માં ઉપશાન્તમા અને અને અનુપશાન્તમાં તાત્પ એ છે કે-પરસ્પર વિરૂદ્ધ' ધ પક્ષ અને અધ પક્ષમાં જ સઘળા પક્ષેાનેા સમાવેશ થઇ જાય છે. આ એ પક્ષથી ભિન્ન ત્રીજો ફોઈ પક્ષ સમ્ભવિત નથી.
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy