SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ ૩૨૪ सूत्रताक देशावकाशिफ पोपनातिथिसंविभाग ख्यानि तानि पञ्चाणुवनानि, गुणाः-श्रीणिगुणननानि विरमण - मिथ्यात्वान्निवर्तनम् - मत्याख्यान पर्व देनेषु त्याज्यानां परित्याज्यानां परित्यागः, पोपधोपवासः - पोप पुष्टिं धर्मस्व वृद्धि धत्ते इति पोषधः चतुर्दश्यष्टस्यामावास्यापूर्णिमादिपर्वदिनेषु अनुष्ठेयो धर्मविशेषः एभिः 'अहापरि गहिएहिं यथापरिगृहीतै:- शास्त्रोक्तप्रकारपरिगृहीतैः ययोक्तोपवासादिभिः 'वोकम्मे हि' ताः कर्मभिः - अनशनादितः करण विशेषः 'अध्वानं भावेमाणा' आत्मानं भवन्तः 'विहरति विहरन्ति तथावि सः श्रापकाः 'ते णं एयारूवेनं ' ते खलु एतद्रूपेग 'विहारेण विहरमाणा' विहारेण विहरन्तः- मोक्षमार्गे विचरन्तः 'बहूई वासाई' बहूनि वर्षाणि 'समगोवासपरियागं' श्रमणोपासकपर्यायम् ' पाउणति' पालपन्ति, 'पाउणिवा' पालयित्वा 'आवासि उत्पन्नंसि वा आवाधायाम् - रोगातङ्के उत्पन्नायां वा 'अणुत्पन्नंसि वा' अनुस्पन्नायां वा 'चहुई' भत्ताई पच्चक्खायति' वहनि भक्तानि प्रत्याख्यान्ति प्रत्याख्याय- बहुकालपर्यन्तम् अनशनं कृत्वा 'बहूई भत्ताई अणसणार छवि' बहूनि भक्तानि - अनशनया छेदयन्ति 'बहूई भत्ताइ अणसणाए छेवइत्ता' बहूनि भक्तानि अनशनया छेदयित्वा 'आलोइयपडिक्कंता समाहिपत्ता' आलोचितमवि करते हैं । शीलवतों से अर्थात् सामायिक, देशावकाशिक, पोपत्र और अतिथि संविभाग व्रत से पांच अणुव्रतों से तीन गुणवतों से, चार शिक्षावतो से तथा पोपधोपवास से और शास्त्रोक्त विधि के साथ ग्रहण किये हुए अनशन आदि तपश्चरणों से अपनी आत्मा को भावित करते हुए विचरते हैं । वे श्रावक इसप्रकार की प्रवृत्ति करते हुए अर्थात् मोक्षमार्ग में विचरण करते हुए बहुत वर्षों तक श्रमणोपासक पर्याय में रहकर किसी प्रकार का रोग या आतंक उत्पन्न होने पर अथवा उत्पन्न न होने पर भी पसंख्यक भक्तों (भोजनों) का प्रत्याख्यान करते हैं अर्थात् लम्बे समयतक अनशन करते हैं और फिर आलोचना तथा प्रतिक्रमण તથા પાષધેાપવાસથી અને શાસ્ત્રોક્ત વિધિ સાથે ગ્રળુ કરવામાં આવેલ અનશન વિગેરે તપશ્ચરણાથી પેાતાના આત્માને ભાવિત કરતા થકા વિચરે છે. તે શ્રાવકે આવા પ્રકારની પ્રવૃત્તિ કરે છે. અર્થાત્ મેક્ષ માર્ગોમાં વિચ રઘુ કરતા થકા ઘણુા વર્ષાં સુધી શ્રમણેાપાસક પર્યાયમાં રહીને કોઈ પણ પ્રકારના રાગે અથવા આતંક ઉત્પન્ન થાય ત્યારે અથવા ઉત્પન્ન ન થાય ત चालु' मने! अारना आस्तो (आहार-लोभन) नु' प्रत्याख्यान पुरे छे. 'अर्थात् લાંબા સમય સુધી અનશન કરે છે, અને તે પછી અ લેાચના તથા પ્રતિક્રમણ
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy