________________
समयावधिनी टीका द्वि श्र. अ. २ क्रियास्थान निरूपणम्
३०३
पृष्टलाभकाः अपृष्टलाभकाः केचित् पृष्ट-प्रश्नपूर्वकं केचित् अपृष्टमेव भक्तादीन् लभन्ते । 'भिक्खालामिया - अभिवखालाभिया' मिक्षालाभिका:- अभिक्षाळामिका:- केचन याचित्वा भिक्षां लभन्ते केचन विना याच च्या तुच्छमेवाहारं प्राप्नु वन्ति, । ' अन्नाय चरगा' अज्ञात वरका :- अज्ञात सेवादारं चरन्तीति-अज्ञातचरका ः - आज्ञातकुलचरका इत्यर्थः, 'उवनिहिया' उपनिहित काः- दातुः समीपस्थमेवाऽऽहार गृह्णन्ति, 'संखादत्तिया' संख्पात्तयः- सातमेन पञ्च सप्त वाऽऽहारं गृह्णन्ति, केचित् - 'परिमितपिण्डवाया' परिमितपिण्डपातिका - परिमितान् प्रमाणोपेतानेव पिण्डान् प्रतिगृह्णन्ति । 'सुदेसणिचा ' शुद्वैपगाः- शङ्कादिदोषरहिताः केचन मुनयः । केचन - 'अंताद्वारा-पंताहारा -अरसाहारा - विरसाहारा -लुहादारा' अन्वाहाराः-म.
कोई पूछ कर दिये जाने वाले आहार को ही ग्रहण करते हैं । (१४) बिना पूछे दिये जाने वाले आहार को ही लेने वाले । (१५) त्रिक्षा लाभिक-- याचना करके मिले हुए आहार आदि को स्वीकार करने वाले । (१६) अभिक्षा लाभिक पूर्वोक्त से विपरीत। विक्षालामिक और अभिक्षा लाभिक का अर्थ तुच्छ आहार और अतुच्छ आहार लेने वाले, ऐसा भी होता है । (१७) अज्ञात चरक --अज्ञात - अपरिचित घरों से भिक्षा लेने वाले । (१८) उपनिहितक--दाता के समीप रखा हुआ ही आहार ग्रहण करने वाले । (१९) संख्यादत्तिक -- दत्ति की संख्या निश्चित करके ही आहार लेने वाले । (२०) परिमित पिण्डपातिक-- परिमित पिण्ड लेने वाले । (२१) शुद्धैषणिक - शंका आदि दोषों से रहित आहार लेने वाले ।
આવેલ આહારને જ ગ્રહણુ કરવાવાળા. (૧૫) ભિક્ષાલાભિક—યાચના કરતાં મળેલ આહાર વિગેરેને જ ગ્રહણ કરવાવાળા (૧૬) અભિક્ષા લાભિક—ભિક્ષા વિના મળેલાં આહારને જ ગ્રšણુ કરવાવાળા, અર્થાત્ તુચ્છ અને અતુચ્છ અને પ્રકારના આહાર લેવાવાળા (૧૭) અજ્ઞાત ચરક—અજ્ઞાત અપરિચયવાળા ઘરેમાંથી જ આહાર ગ્રહણ કરવાવાળા, (૧૮) ઉપનિહિતક---દાતાની સમીપે રાખ વામાં આવેલ આહાર જ ગ્રહણુ કરવાવાળા. (૧૯) સંખ્યાદત્તિક——વ્રુત્તિની સખ્યા નક્કી કરીને જ આહાર લેવાવાળા (૨૦) પરિમિત પિંઢપાતિક-પરિમિતર્ષિ’ડ આહાર લેવાવાળા. અર્થાત્ પ્રમાણુ યુક્ત (૨૧) શુદ્વૈષણિક—શકા વિગેરે દાષાથી રહિત આહાર લેવાવાળા,