________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् सूर्य इव दीप्ततेजसः तेजस्सिना तपासयममतापरन्तः 'जच्चकंवणगे बजायरूवा' जात्यकाञ्चनभित्र जातरूपा:-जात्या सुवर्णमिव निर्मलाः 'वसुंबरा इव-सबफास विसहा वसुन्धरेव सर्वस्पर्शसहा:-सर्व सहा वसुमतीत्यरात्, इमेऽपि पुरुषधोरेयाः सर्वस्पर्शमहा भरतीति । 'सुहपहुयासगोविच तेयसा जलंता' मुहतहुताशन इव वेजसा ज्वलन्त -प्रदीप्ताग्निरिय तेजसा सातिशयं जाज्वल्यमानाः 'णस्थि ण तेसि भगवंताणं कत्थ वि पडियधे मवई, नास्ति खलु तेषां भगवता कुत्राऽपि प्रतिबन्धो भवलि, 'से पडिबधे चउबिहे पण्ण' स प्रतिवन्धश्चतुर्विधः प्रज्ञप्तः -कथितो भवति, 'तं जहा' तद्यथा-'अंडएइ वा पोयएइ चा-उग्गहेइ वा-पग्गहेइ वा' अण्डजे वा-पोतके वा-अपनहे बा-पग्रहे वा-तन अण्ड जा:-हंस मयूरादिपक्षिणः, पोतका:-हस्ति-चलिग प्रभृतिशावकानि, वसति पीठफलकादिकमवग्रहिकम, दण्डाधुपधिजातं परिग्रहकम, अन्येषां विहारे एतेभ्यः चतुभ्यः प्रतिवन्धो भवति, एषां विहारे एतेभ्यः प्रतिवन्धो न भवतीत्यर्थः, 'जन्न जन्नं दिसं इच्छंति' यां यां दिशं गन्तुमिच्छन्ति, 'तन्ने तन्नं दिलं आडिबद्धा सुइभूया लहुया अप्पगंथा संजमेणं होते हैं । स्वभाव से ही स्वर्ण के समान निर्मल होते हैं। पृथ्वी के समान समस्त स्पशों को सहन करते हैं। जिहमें घृत आदि का होम किया गया हो ऐसी अग्नि जैसे तेज से जाज्वल्ममान होती है, उसी प्रकार दे अतिशय तेज ले दीप्त होते हैं। उन भगवन्तों को कहीं भी प्रतिबन्ध नहीं होता। प्रतिबन्ध चार प्रकार का कहा गया है-अंडे से उत्पन्न होने वाले मयूर आदि पक्षियों से, बच्चे के रूप में उत्पन्न होने वाले हाथी बल्गी आदि के बच्चों से, पक्षति-निवास स्थान से तथा परिग्रह से अर्थात् पीठ, फलक आदि उपकरणों से, वे इन सय प्रतिबन्धों से रहित होते हैं। वे जिस किसी भी दिशा में जाने की इच्छा करते हैं, उसी में बिना रुकावट, आय शुद्धि से युक्त, लघुभूत, अल्प તેજથી પ્રકાશમાન હોય છે. સ્વભાવથી જ સુવર્ણ સોનાની જેમ નિર્મલસ્વચ્છ હોય છે. પૃથ્વીની જેમ સઘળા સ્પર્શને સહન કરે છે. જેમાં ઘી વિગેરનો હોમ કરવામાં આવ્યું છે, એવી અગ્નિ જેમ તેજથી દેદીપ્યમાન હોય છે, એ જ પ્રમાણે તેઓ અતિશય તેજથી પ્રકાશવાવાળા હોય છે તે ભગવતને યંય પણ પ્રતિબંધ હેતે નથીપ્રતિબધ ચાર પ્રકારને કહેવામાં આવેલ છે. જેમકે (૧) ઈડામાંથી ઉત્પન્ન થવાવાળા મોર વિગેરે પક્ષિયોથી, (२) १-या ३थे ५-न थापा हुथी बिरेन। ५२याथी, (3) सतिનિવાસસ્થાનથી (૪) તથા પરિગ્રહથી અર્થાત્ પીઠ, ફલક, વિગેરે ઉપકરણથી, તેઓ આ સઘળા પ્રતિબંધ વિનાને હોય છે તેઓ જે કઈ દિશામાં જવાની ઈચ્છા કરે છે, તેમાં જ રોકાણ વિના ભાવશુદ્ધિથી યુક્ત, લઘુભૂત,
.