________________
समार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम्
सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुसिदे जणवयपिया जयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसपवरे पुरिससीहे पुरिस आलीविसे पुरिसवरपोंडरीए पुरिसवरगंधहत्थी अड्डे दित्ते वित्ते विच्छिन्नविउलभवणसयणालणजाणवाहणाइण्णे बहुधण बहुजायरूवरयए आओगपओगसंपत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदास गोमहिसगवेलप्पभूए पडिपुण्णकोस कोट्ठागारा उहागारे वलवं दुब्बलच्चासित ओहयकंटयं निहयकंटयं मलियकंटयं उद्भियकंटयं अकंटयं ओहयसत्तु निहयसत्तु मलियसत्तु उद्धियसत्तु निज्जियसत्तु पराइयसत्तु ववगयदुभिक्खं मारिभय विष्पमुक्कं रायवन्नओ जहा उववाइए जाव वसंतडिंबडमरं रज्जं पसाहेमाणे विहरइ । तस्स णं रन्नो परिसा भवइ उग्गा उग्गपुत्ता भोगा भोगपुत्ता इक्खागा इक्खागपुत्ता नाया नायापुत्ता कोरव्वा कोरव्वपुत्ता भट्टा भट्टपुत्ता माहणा माहणपुत्ता लेच्छई लेच्छत्ता पत्थरो पसत्थपुस्ता सेणावई सेणावइपुत्ता । तेसिं
1
एगईएसडी भवइ कामं तं समणा वा माहणा वा संपहारिस गमणाए, तत्थ अन्नयरेणं धम्मेणं पन्नत्तारो वयं इमेणं धम्मेणं पन्नवइस्लामो ते एवमायाणह भयंतारो जहा मए एस धम्मे सुक्खाए सुपन्नत्ते भवइ, तं जहा - उड्डुं पायतला अहे केसग्गमत्थया तिरियंतयपरियंते जीवे एस आयापज्जवे कसिणे एस जीवे जीवइ एस मए णो जीवइ, सरीरे धरमाणे धरइ विणमि य णो धरइ, एयंतं जीवियं भवइ, आदहणाए
सू० ६
४१