________________
समयाबोधिनी टीका वि. श्रु. अ. २ क्रियास्थाननिरूपणम् २६५ कोहाओ जाव मिच्छादसणसल्लाओ अप्पडिविरया, सत्वाओ हाणुम्मदणवण्णगगंधविलेवणसदफरिसरसरूवगंधमल्लालंकाराओ अप्पडिविरया जावज्जीवाए। सव्वाओ सगडरहजाणे: जुग्गगिल्लिथिल्लिसंदमाणिया सयणासणजाणवाहणभोगभोयर, णपवित्थरविहीओ अप्पडिविरिया जावज्जीवाए। सव्वाओ कय: विकी मासद्धमासरूवग संववहाराओअप्पडिविरयाजावजीवाए। सवाओहिरण्णसुवण्ण धगधण्णमणिमोत्तियसंखसिलपवालाओ अप्पडिविरया जावजीवाए सबाओ कूडतुलकूडमाणाओ अप्पडिविरया जावज्जीवाए सव्वाओ आरंभलमारंभाओ अप्पडिविरया जावज्जीवाओ सव्वाओ करणकारावणाओ अप्पडिविरया जावज्जीवाए सव्वाओ पयणपयावणओ अप्पडिविरया जावजीवाए सव्वाओ कुदृगापिट्टणतज्जणताडणवहबंधणपरिकिलेसाओ अप्पडिविरया जावज्जीवाए, जे जावपणे तहप्पगारा सावंजा अवोहिया कम्मंता परपाणपरियावणकरा जे अणारिएहि कन्जंति तओ अप्पडिविरया जावजीवाए। से जहाणामए केइपुरिसे कलममसूरतिलमुग्गामासनिप्फावकुलत्थआलिसंदग पलिमंथगमाइएहि अयंते कूरे मिच्छादंडं पउंजंति, एवमेव तहप्पगारे पुरिसजाए तित्तिरवट्टगलावगकवोयकविंजलमियमहिसवराहगाहगोहकुम्मसिरिसिवमाइएहिं अयंते करे मिच्छादंडं पउंति, जावि य से बाहिरिया परिसा भवइ, तं जहा-दासेइ वा पेसेड वा भयएइ वा भाइल्लेइ वा कम्मकरएइ वा भोगपुरिसेइ वा तेसि पि य णं अन्नयरंसि वा अहा लहुगंसि अवराहसि सयमेव
स० ३४