________________
समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम्
२६३ नस्य 'मिस्सगस्स' मिश्रकस्य 'विभंगे एवमाहिज्जई' विभङ्गा-विचार एवमाख्यायते 'जे इमे भवंति' ये इमें भवन्ति 'भारणिया' आरण्यका:-अरपरे निवसन्त स्तापसाः 'आवसहिया' आवसथिका:-गृहं निर्माय तत्र वसन्त स्वापसपभृतयः । 'गामणियंतिया' नामान्तिका:-ग्रामसमीपे निवासशीला 'कण्हुईरहस्सिया' कंचि वाहसिका:-सामुद्रिकादिद्वारा रहस्यवार्ताकर्तारः 'जाव' यावत्-ते अनार्या विमा सिपना काळमासे कालं कृत्वा अन्यतरेषु आसुरिकेषु किरियषिकेषु उपपाचारो भवन्ति । "ते तो विषमुच्चमाणा' ते-तापस। मृत्वा किल्विषा:-देवा भवन्ति, ते तत्राऽनेकपकारकभोगान् भुक्त्वा 'तो' ततो देवलोकाद् विषमुच्यमाना:च्युताः सन्तः 'भुज्जो' भूय: 'एलमूयत्ताए' एलमूकत्वाय-स्वाभाविकमूकमव ना? 'तमुत्ताए' तमस्त्वाय-जन्मान्धत्वाय 'पञ्चायति' प्रत्यायान्ति-मनुष्यलोके आगच्छन्ति 'एसठाणे अणारिए' एतत्स्थानमनायम्-आर्यपुरुषैरसेवितस्थानम् 'अकेवले' अकेवलम्-नैतत्स्थानं केवलज्ञानसमुत्पादकम् 'जाव' यावत् 'असव्वदु. क्खपहोणमग्गे' असर्वदुःखमहीणमार्गः, न यत्र सर्वदुःखानां क्षयो भवति । 'पगंत. स्थान-मिश्रपक्ष का विचार इस प्रकार है
ये जो अरण्य में निवास करने वाले तापस हैं, जो घर बनाकर उसमें रहने वाले तापस आदि हैं, जो ग्राम के समीप वसने वाले तापस है, जो सामुद्रिक आदि द्वारा रहस्य मय वाते करनेवाले हैं अर्थात् गुप्त वार्तालाप किया करते हैं वे गलत मार्ग को अंगीकार किये हुए हैं। वे मृत्यु का अवसर आने पर मरण को प्राप्त होकर किल्विषी देवों में उत्पन्न होते हैं। ऐसे तापस जब किल्विषी देव पर्याय से च्यूत होते हैं तो गूगें के रूप में उत्पन्न होते है,जन्मान्ध होते हैं। यह स्थान भी आर्य पुरुषों द्वारा सेवित नहीं है, केवलज्ञान का जनक नहीं है यावत આવે છે-ત્રીજા સ્થાન–એટલે કે મિશ્ર પક્ષને વિચાર આ પ્રમાણે કહેલ છે. -જેઓ આ જંગલમાં વસનારા તાપસે છે, જેઓ ગામની નજીક વસનારા તાપસે છે જેઓ ઘર બનાવીને વસનારા તાપસે છે. જેમાં સામુદ્રિક લક્ષણે વિગેરે દ્વારા રહસ્ય યુક્ત વાતે કરવાવાળા છે, અર્થાત્ ગુપ્ત વાર્તાલાપ કર્યા કરે છે. તેઓએ ખરાબ માર્ગનું અવલમ્બન કરેલ છે. તેઓ મૃત્યુનો અવસર આવે ત્યારે મરણ પામીને કિબિષીદેવ પર્યાયમાં ઉત્પન્ન થાય છે. એવા તાપસે જ્યારે કિલિબષીદેવ પર્યાયથી ચુત થાય છે, ત્યારે ગુંગાના રૂપથી ઉત્પન્ન થાય છે, જન્માંધ થાય છે. આ સ્થાન આર્ય પુરે દ્વારા સેવવાને