________________
Jan
सुनाय
अग्निदीप्तिं करोति, अन्येनापि तथा कारयति, तथा कुन्तिं परं समनुजानाति, इति स पापिष्वपि पापिष्ठतर इति दर्शयति । 'तं जहा ' तद्यथा - 'गाहावईण वाग्राहावइपुत्ताण चा' गाथापतीनां वा-गाथापतिपुत्राणां वा 'उहसालाओ' वा जाक हमसालाओ वा' उष्ट्र्गाला वा यावद्भर्दमशाला वा 'कंटकवोंदिया हिं परिपेहिया' द्रष्टुकशाखाभिः परिपिधाय 'सयमेन' स्वयमेत्र 'अगणिकाएणं' अग्निकान 'झामे' धमति, अन्येन वा ध्मापयति, धमन्तमभ्यं वा पुनः 'समणुजाणई' सम. जानाति अनुमोदते 'से एगइयो णो विविधि' स एकतयो महापापी स्वकर्मफलं न विमर्शति-न विचारयति 'तं जहा' तद्यथा - 'गाहावईण वा गाहावरपुचाण वा जाव' गायापतीनां वा-गाथापतिपुत्राणां वा यावत् 'मोत्तियं वा' मौक्तिक चा-मौक्तिकमणिकाञ्चनादिकम् 'सयमेव अवहरइ जाव' स्वयमेव अपहरति यावत् अन्येनापि अपहारयति, अपहरन्तमन्यम् 'समणुजाण३' समनुजानाति - अनुमोदते 'से गओ णो वितिछि' स एकतयः कोऽपि हीनमपि न किमपि विचारयति
•
देता है और ऐसा करने वाले का अनुमोदन करता है। वह पापियों मैं बहुत बडा पापी है, यह दिखलाते हैं-गाथापति या गोधापति के पुत्रों की उष्ट्रशाला यावत् गर्दभ शाला को कंटकशाखा आदि से घेर कर उसे स्वयं ही आग से जला देता है दूसरे से जलवा देता है, और जलाने वाले का अनुमोदन करता है ।
कोई पापी अपने कर्म के फल का विचार किये बिना ही गाथापतियों या गाधापति पुत्रों के मणिकांचन मोती आदि का स्वयं अपहरण करता है दूसरे से अपहरण करवाना है और अपहरण करने वाले का अनुमोदन करता है।
कोई मतिहीन कुछ भी विचार न करके अकारण ही श्रमणों या અનુમેન કરે છે. તે પાપીયામાં મેટો પાપી ગણાય છે. તેજ ખડાવે છે.ગાયાપતિ અથવા ગાયાપતિના પુત્રની ઉદ્રશાળા યાવતું ગભશાળાને કાટા વિગેરેથી ઘેરીને તેને સ્વય પાતે જ આગથી બાળે છે અથવા ખીજ પસે ખળાવે છે. અને ખાળવાવાળાનુ અનુમેાદન કરે છે. તે માટે પાપી કહેવાય છે.
કાઈ પાપી પેાતાના કમના ફળના વિચાર કર્યાં વિના જ ગાથાપતિ અથવા ગાથા પતિના પુત્રોના મથી, કાંચન-સાતું મેતી, વિગેરેનું સ્વયં અપહરણ (योरी) ४रे छे. अथवा भीन्ननी यांसे, थोरी उरावे छे. अथवा अपहरषु કરવાવાળાનું અનુમેાદન કરે છે. તે મેટ્રો પાર્ષી કહેવાય છે,