________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् ... ... २३७ 'सोवणियमाव पडिसंधाय' शौवनिकमा शुनां पालन कार्य प्रतिप्तधाय-अङ्गीकृत्य 'तमेव सुगगं वा अण्णयर वा तसं पाणं हंता जा' तमेव श्वानं वाऽन्यतर वा त्रसं प्राण हत्ता यावत्-तमेव श्वानमन्यं वा जीवं व्यापाद्य स्वस्याऽऽजीविका निर्वहति, इति स कुत्सितकर्म ननितपापेन लिता स्वरुपाकीत 'उबक्खाइत्ता भाइ' उपख्यापयिता भवति । तद्विस्तारको मस्तीति यावत 'से एगइओ' स एकतयः कोऽपि पुरुष'सोवणियंतियमा पडियाय' अभिरन्त कमावं प्रति सन्धाय-श्वभिः-कुक्कुरादि जीहिंसकपशुद्वारा वन्यपशुहिंसनव्यापार स्वीकृत्य 'तमेव मणुस्सं वा अनयर बा त पाणं हंता जाव' तमेव मनुष्यं वा अन्यतरं वा त्रसं माणं इत्ता यावत् तादृश हिंसकपशुद्वारा मनुष्यादिकान् जीवान् व्यापाद्य 'आहारं आहारे' आहारमाहारयति-आजीविकामुपार्ज यति, इति 'से' इति स:-ताश क्रूरकर्मकारी पुरुष? 'महा' महतिः 'पावेहि' पापैः 'कम्मे हि' कर्ममि। 'अत्ताणं' आत्मानम्-आत्मनः 'उक्खइत्ता भाइ' उरख्यापयिता भवति तादृशः कर्मजनितयापलिप्तः स्वस्याऽपकीर्तेः लोके विस्तारको भवति । इदं तु-ऐहिक ताशकर्मणः फलम्, पारलौकिक-शास्त्रवेद्य तदनुभववेध चेति भावः ॥१६-३१॥ विस्तार करता है। कोई कुत्ते का पालन करके और उसी कुत्ते का या अन्य किसी त्रस्त प्राणी का घात करके आजीविका-निर्वाह करता है। वह कुत्सित कर्म जनित पाप से लिप होकर अपनी अपकीर्ति फैलाता है। कोई पापी शिकारी कुत्तों के द्वारा जंगली पशुओं की हिंसा के व्यापार को अंगीकार कर अनुष्य या अन्य किसी प्राणी का हनन आदि करके आहार करता है अर्थात् जीविका उपार्जन करता है। ऐसा क्रूर कमें करने वाला पुरुष घोर पाप कर्मों के द्वारा लोक में अपना अपयश-विस्तार करता है। ' यहां विविध प्रकार के घोर पापों का जो फल प्रदर्शित किया પાળીને અને એજ કુતરાને અથવા બીજા કે ત્રસ પ્રાણીને ઘાત કરીને આજીવિકા–નિર્વાહ ચલાવે છે. તે નિશ્ચિત કર્મથી થવાવાળા પાપથી લિપ્ત થઈને પિતાની અપકીતિ ફેલાવે છે કે પાપી શિકારી કૂતરાઓ દ્વારા જંગલી પશુઓની હિંસાની પ્રવૃત્તિને અંગીકાર કરીને મનુષ્ય અથવા બીજા કઈ પ્રાણિ હનન વિગેરે કરીને આહાર કરે છે. અર્થાત્ આજીવિકા મેળવે છે. એવા ક્રૂર કર્મ કરવાવાળા પુરૂષ ઘેર પાપકર્મો દ્વારા દુનિયામાં પિતાના અપજશને વિસ્તાર કરે છે.
અહિયાં અનેક પ્રકારના ઘોર પાપનું જે ફળ બતાવેલ છે, તે કેવળ