________________
सूत्रकृतास्त्र पुरुपलक्षणम्, हलक्षणम्, गनलक्षणम्, गोलक्ष गम्, मेपलक्षणम्, कुक्कुटलक्षणम्, तित्तिरलक्षणम् वर्तकलक्षणम्, लावकलक्षणम् चक्रलक्षणम्, छत्रलक्षणम्, चर्मलक्षणम् दण्डलक्षणम्, असिलक्षणम्, मणिलक्षणम्, काकिनीलक्षणम्, सुभगाकरीम्, दुर्भगाकरीम्, गर्भकरीम, मोहनकरीम्, आथर्वगीम्, पाकशासनीम्, द्रव्यहोमम्, क्षत्रियविद्याम्, चन्द्रचरितम्, मूर्यचरितम्, शुक्रचरितम्, वृहस्पतिचरितम्, उल्कापातम्, दिग्दाहम्, मृगचक्रम्, वायसपरिमण्डलम्, पांमुवृष्टिम् केशदृष्टिम्, मांपवृष्टिम् रुधिरवृष्टिम्, वैतालीम् अर्थवैतालीम्, उपस्वापिनीम्, तालोद्घाटनीम्, श्वापाकीम्, शाम्बरीम्, द्राविडीम्, कालिङ्गीम्, गौरीम्, गान्धारीम्. अवपतनीम्, उत्पतनीम्, जम्भगीम्, स्तम्भनीम्, श्लेषणीम्, आमयकरणीम्, विशल्यकरणीम्, प्रक्रामणीम्, अन्तर्धानीम्, आयमनीम् एव मादिकाः विद्याः अन्नस्य हेतोः प्रयुञ्जते, पानस्य हेतोः प्रयुजते वस्त्रस्य हेतोः प्रयुञ्जते लयनस्य हेतोः प्रयुञ्चते शयनस्य हेतोःप्रयुञ्जते, अन्येषां वा विरूपरूपाणां कामभोगानां हेतोः प्रयुञ्जते, तिरश्वीनां ते विद्या सेवन्ते ते अनार्याः विप्रतिपन्नाः कालमासे कालं कृत्वा अन्यतरेषु आसुरिकेषु किल्विपिकेषु स्थानेषु उपपत्तारो भवन्ति, ततोऽपिविषमुक्ताः भूयः एलमूकत्वाय तमोऽन्धत्वाय प्रत्यायान्ति' ॥१५-३०॥ ___टीका-पापप्रत्यरिक क्रियास्थानं निरूपितम्, अतः परं यया विद्यया पुरुषो विजयी भवति, अथवा-यामन्वेषयति, तामेव विद्यामुपदर्शयितुमाह'अदुत्तरं च ण' इत्यादि, अत उत्तरं च 'ण' इति वाक्यालङ्कारे 'पुरिसविजयं' पुरुपविजयम् विभंगमाइक्खिस्सामि' विभङ्ग-संसारकारणज्ञानम् आख्यास्यामिकथयिष्यामि, इह-अस्मिल्को के खलु-इति वाक्यालङ्कारे, निश्चयार्थे वा 'णाणापण्णाणं' नानामज्ञानाम्-अनेकपकारमतिमताम् ‘णाणा छंदाणं' नानाछन्दसाम्
'अदुत्तरं च णं' इत्यादि।
टीकार्थ--पाप के कारणभूत क्रियास्थानों का निरूपण किया गया। इसके अनन्तर उस विद्या को दिखलाते है जिसके कारण पुरुष विजयी होता है या जिसकी वह अन्वेषणा करता है।
इस संसार में अनेक प्रकार की बुद्धि वाले, अनेक प्रकार के . 'अदुत्तरं च णं' त्या
ટીકાર્થ–પાપના કારણભૂત ફિયાસ્થાનેનું નિરૂપણ કરીને હવે એ વિદ્યા બતાવે છે કે–જેના કારણે પુરૂષ વિજયવાળો થાય છે, અથવા જેનું તે અવે प-शाध ४२ छ, ते विद्या मतावे छ.
આ સંસારમાં અનેક પ્રકારની બુદ્ધિવાળા અનેક પ્રકારના અભિપ્રાય