________________
=
सूत्रकृताङ्गो कमलजन्यं जलम् । इह तु जीवजन्मकारणं कर्म, उच्च जीवजनितमिति । 'कामभोगे य खलु मए अप्पाहटु' कामभोगं च खलु मया-अपाहत्य-कामभोगमा श्रित्य 'समणाउसो' हे श्रमणा आयुष्मन्तः ! 'से सेये वुइए' 'से' तस्याः पुष्करिण्या: 'सेये. सेयः-पङ्कम् 'बुइए' उक्तः, पकष्टान्तेन कामभोगौ कथिती, यथा पुष्क'रिण्याः पङ्के निमग्नो जनः स्वोद्धाराय समर्थों न भवति, तथा-कामोपभोगापहृत चेतसामपि जीवानां संसारादुद्धरणमशक्यमिति कृत्वा-हे साधवः ! मया पद्धं काममोगेन उपमितम् । केवलमियानेव विशेषः-एकं वाह्यम् इतरावाध्यात्मिकौ । जणजाणवयं च खलु मए अपाहटु समणाउसो' हे श्रमणाः! आयुष्मन्तः ? जनान् जनपदांश्च खलु मया अपाहत्य-अधिकृत्य 'ते वहवे पउमवरपौडरीए' तानि वहूनि पद्मवरपुण्डरीकाणि 'बुइए' उक्तानि-कथितानि । यथा पुष्करिण्याउत्पत्ति का कारण कमल नहीं है, परन्तु यहां जीवों के जन्म का कारण कर्म है और वह कर्म जीव जनित होता है। ...हे आयुष्मन् श्रमणो ! काम भोगों को मैने कीचड़ कहा है। जैसे पुष्करिणी के पंक में फंसे हुए जन अपने उद्धार में समर्थ नहीं होते, उसी प्रकार कामभोगों से अपहृत चित्तवाले जीवों का संसार से उद्धार होना शक्य नहीं होता। अतएव हे श्रमणो ! मैंने काममोगों की उपमा कीचड़ से दी है। यह दोनों ही समान रूप से धन्धन के कारण हैं। अन्तर है तो केवल यही कि पंक बाह्य वन्धन है जब कि काम • और भोग आध्यात्मिक बन्धन हैं।
हे आयुष्मन् श्रमणो ! जनों को और जनपदों को मैंने पहुसंख्यक पनवर पुण्डरीक कहा है। जैसे पुष्करिणी में विविध प्रकार के कमल होते નથી. પરંતુ અહિયાં જીના જન્મનું કારણ કર્મ છે. અને એ કર્મ જીવે .हरे य.. , ,, હે આયુષ્યન્ શ્રમણે! કામને મેં કાદવ કહેલ છે, જેમ વાવના કાદવમાં ફસાયેલા મનુ પિતાના ઉદ્ધારમાં સમર્થ થતા નથી. એજ પ્રમાણે કામગથી હરાયેલા ચિત્તવાળા ને સંસારથી ઉદ્ધાર થવો શક્ય હેત નથી, તેથી જ હે શ્રમણ ! મેં કામગોની ઉપમા કાદવથી
આપી છે. આ બંને સરખી રીતે બન્ધના કારણ રૂપ છે. ફેરફાર હોય તે ' ' 'मेट १ छ,-५४-५ माह्य-मा२तु धन , क्यारे ! 'म मने माग माध्यामि धन छ. * • હે આયુષ્યમાન શ્રમણ ! જનને અને જનપદને મેં અનેક સંખ્યાવાળા પદ્વવર પુંડરીક કહેલ છે. જેમ વાવમાં અનેક પ્રકારના કમળો હોય