________________
२१६
सूत्रकृतागो 'भासिस्संति वा' भाषिष्यन्ते वा 'पम्नविच वा' प्राजिज्ञान् वा 'पनर्विति वा' प्रज्ञापयन्ति वा 'पनविरसति वा प्रज्ञापयिष्यन्ति वा, न केवलं कथितवन्तः, कथयन्ति, कथयिष्यन्ति, शिन्तु-तस्याचरणमपि स्वयं कुर्वन्ति धर्मरयाचार्यस्वात्, आचार्यलक्षणं चोक्तम्
आचिनोति च शास्त्रार्थ माचारे स्थापयत्यपि ।
स्वयमाचरते यरमादाचार्यस्वेन स स्मृतः ॥१॥ इत्येव दर्शयति-'एवं चेव तेरयम किरियाण' एवमेव च त्रयोदशं क्रिया स्थानम् ‘सेविसु' सेवितवन्तः-भतीतास्तीकराः, 'सेति' सेवन्ते-वर्तमाना स्तीर्थकराः, 'सेविसंति का' सेविष्यन्ते-मना गया स्तीकरा इति ॥१४ २९॥
मूलम्-अदुत्तरं च णं पुरिसविनयं विलंगमाइनिखरतालि इह खलु णाणापण्णाणं णापाछंदाणं णाणालीलाणं णाणादिहीणं णाणारुणं जाणारंभाणं गाणाझवसाणसंजुलाणं जाणाविहपावलुयज्झयणं एवं सवइ, तं जहा-भोमं उपायं सुविणं इन्हीं का प्रतिपादन किया है, करते हैं और करेंगे। वे इसी के अनुसार स्वयं आचरण करते हैं क्योंकि वे धर्माचार्थ हैं। आचार्य का लक्षण इस प्रकार कहा गया है-जो शास्त्र के अनुसार स्वयं आचरण करता है और दूसरों को भी आचरण में स्थापित कराता है वह आचार्य कहलाता है। • इस प्रकार भूत काल में जो तीर्थकर हुए हैं उन्होंने इसी तेरहवें क्रियास्थान का सेवन किया है, वर्तमान कालीन तीर्थंकर भगवान् इसी का सेवन करते हैं और भविष्यत् कालीन तीर्थंकर भगवान् इसी का सेवन करेगे ॥१४॥
અને કરશે. તેઓ આજ પ્રમાણે સ્વયં આચરણ કરે છે કેમકે તેઓ ધર્માચાર્ય છે. આચાર્યનું લક્ષણ આ રીતે કહેલ છે. જે શાસ્ત્ર પ્રમાણે સ્વયં આચરણ કરે છે. અને બીજાને પણ આચરણમાં સ્થાપિત કરે છે, તે આચાર્ય કહેવાય છે,
આ પ્રમાણે ભૂતકાળમાં જે તીર્થકર થયા છે, તેઓએ આ તેરમા ક્રિયાસ્થાનનું સેવન કર્યું છ, વર્તમાન કાળના તીર્થકર ભગવન આનું જ સેવન કરે છે. અને ભવિષ્ય કાળના તીર્થંકર ભગવાન્ આનું જ સેવન કરશે ૧૪