SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् रंति' अन्यत् पृष्टा अन्यद् व्यागन्ति-न्यायमार्ग पृष्टा वदन्ति विपरीतम्-एवम् 'अन्न आइक्खियच अन्न आइकवति' अन्यहिपन आख्यातव्ये अन्यद्-आख्यान्ति पृष्टमथं जीवरक्षादिकम् अमतिपाद्य मालङ्गिकविषयमपहायाऽपासङ्गिक माणाति। पातादिकं वदन्ति । 'से जहाणामए' तद्यथा नाम 'केइ पुरिसे' कश्चित्पुरुषः 'अंती सल्ले' अन्तः शल्य:-हृदि विद्यते मायाशल्यं यस्य स तथा 'तं सल्लं' तं शल्पम् ‘णो सयं णिहरई' नो स्वयं निहरति-न स्वयं निष्काशयति हृदयात् - 'णो अण्णेण वि णिहरावेई नो अन्येनाऽपि निर्हारयति-परद्वाराऽपि न निष्काशयति 'णो पडि विद्धं सेइ' नो प्रतिविध्वंसयति-बिनाशयति त शरयम् । किन्तु एवमेव 'निण्हवेई एवमेव निन्हुते-आच्छादयति । तथा-'अघि उट्टमाणे यो अंतो रिय' पीड्य मानः शल्यव्यथया-अन्त: अन्न-मध्ये-अ.ह द ये वेदनां रीयते- अनुभवति । 'एवमेव माई एवमेव मायावान् पुरुष: 'मायं' मायाम् 'कटुं कृत्वा को आलो. एई' नो आलोचयति-आलोचनां नैव करोति । 'णो परिक्कमेइ' नो प्रतिक्रप्रते 'णो जिंदई' नो निन्दति-स्वकीयमायाम् 'गो परहइ' नो गर्हते-प्रात्मानम् 'पदो विउटइ' नो व्यावर्त्तयति-न निवारयति निन्दनीयां मायाम् ‘णो विसोहेई' नौ कुछ उत्तर देते हैं-न्याय की पात पूछने पर उलटी बात कहते हैं, जीय रक्षा आदि को स्वीकार न करके और प्रासंगिक विषय को छोड़ कर अप्रासंगिक प्राणातिपात आदि का कथन करते है। जैसे कोई पुरुष हृद्य में चुने हुए शल्य को स्वयं नहीं निकालना है, दूसरे से भी नहीं निकल चाला है. न उस शल्य को नष्ट करता है, किन्तु उसे छुपाता है, और उस शल्य से भीतरही भीतर व्यथा का अनुभव करता है, इसी प्रकार माधावी पुरुप माया करके उसकी न आलोचना करता है, न प्रतिक्रमण करता है, न निन्दा करता है, न नहीं करता है, न उसका निवारण करता है, न विशोधन करता આવે તે બીજી જ વાત કહે છે જીવ રક્ષા વિગેરેને સ્વીકાર ન કરતાં અને પ્રસંગોપાત ઉપસ્થિત વિષયને છોડીને અપ્રાસંગિક-પ્રસંગ વિનાના પ્રાણાતિપાત વિગેરેનું કથન કરે છે જેમ કંઈ પુરૂષ હૃદયમાં પેઠેલા શલ્યને પિતે કહાડો નથી, બીજા પાસે પણ કઢાવતા નથી, તેમજ એ શઘને નાશ પણ કરતો નથી, પરંતુ તેને છૂપાવે છે. તેથી તે શલ્યથી અંદરને અદર જ-મનમાં જ પીડાને અનુભવ કરે છે, એ જ પ્રમાણે માયાવી પુરૂષ માયા કરીને તેની આલોચના કરતો નથી, તથા પ્રતિકમણ કરતું નથી, નિંદા કરતો નથી, ગહ કરતૈ નથી, તેમજ તેનું નિવારણ કરતું નથી, તથા વિશે ધન–શુદ્ધિ કરતે મથી, सु० २६
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy