SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ मार्थधिनी टीका द्वि. श्रु. अ. २ क्रियास्थान निरूपणम् मूलम् - अहावरे सत्तमे किरियट्टाणे अदिन्नादाणवत्तिएत्ति 'आहिज्जइ, से जहाणामए केइपुरिसे आयहेउं वा जाव परिवारहेडं वा सयमेव अदिन्नं आदियइ अन्नेणं वि अदिन्नं आदियावेति अदिन्नं आदियंतं अन्नं समणुजाणइ, एवं खलु तस्त तप्पत्तियं सावज्जति आहिज्जइ, सत्तमे किरियाणे अदिन्नादाणवत्तिएत्ति आहिए ॥ सू०८||२३|| · छाया -- अथाऽपरं सप्तमं क्रियास्थानमदत्तादानमत्ययिकमित्याख्यायते । तद्यथानाम कचिपुरुषः आत्महेतो व यावत् परिवारहेतो व स्वयमेव अदत्तमाददाति अन्येनाऽपि अदत्तमादापयति, अदत्तमाददानमन्यं समनुजानाति, एवं खल तस्य तत्मस्ययिकं सावद्यमित्याचीयते सप्तमं क्रियास्थानमदत्तादानमत्ययिक'मियाख्यातम् ||८||२३|| १८५ + टीका - पष्ठं क्रियास्थानं दर्शयित्वा सप्तमं दर्शयितुमाह- 'अहावरे' अथापरम् 'सत्तमे' सप्तमम् ' किरियद्वाणे' क्रियास्थानम् 'अदिन्नादाणवत्तिए' अदत्तादानप्रत्ययिकम्, अदत्तस्याऽऽदानं - ग्रहणं तदेव प्रत्ययः - कारणं यस्य तत्तथा, 'तिमा हिज्ज' इत्याख्यायते ' से जहाणामए' तद्यथानाम 'केइ पुरि से' कश्चित्पुरुप: 'आयदेउ' वा' आत्महेतो व 'जाव' यावद - यावत्पदेन ज्ञात्यगारयोर्ग्रहणम्, 'परिवारहेड' वा' परिवार देतो व 'सयमेव ' स्वयमेव ' अदिन्नं आदिय३' अदत्त 1 (७) अदत्तादान प्रत्ययिक क्रियास्थान 'अहावरे सत्तमे किरियट्टाणे' इत्यादि । टीकार्थ - छठा क्रियास्थान दिखलाकर सातवां क्रियास्थान दिखलाते है - सातवां क्रियास्थान अदत्तादान प्रत्ययिक कहलाता है। उसका स्वरूप इस प्रकार है - कोई पुरुष अपने निमित्त अथवा यावत् परिवार के निमित्त स्वयं ही अदत्त को ग्रहण करता है अर्थात् धन के स्वाभी से याचना (७) अदृत्ताहान अत्ययि नियास्थान 'अरे सत्तमे रिट्ठाणे' इत्यादि ટીકા”—છટ્ઠું· ક્રિયા સ્થાન કહીને હવે સાતમુ ક્રિયાસ્થાન અતાવવામાં આવે છે --સાતમુ' ક્રિયાસ્થાન અદત્તાદાન પ્રત્યયિક કહેવાય છે. તેનુ સ્વરૂપ આ પ્રમ ણે છે. કોઈ પુરૂષ પેાતાના નિમિત્તે અથવા યાવતુ પરિવારને નિમિત્તે પેાતે જ અન્નત્ત (માલિકે આપ્યા વગરનું) ગ્રહણ કરે છે. અર્થાત્ ધના માલિક सू० २४
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy