________________
समयार्थयोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् एवं वयासी-हत समणाउसो! आइक्खामि विभावमि किटेमि पवेदेमि सअटुं सहेडं सनिमित्तं भुजो भुजो उवदंसेमि से बेमि ॥सू०७॥
छाया-कीर्तित ज्ञातं श्रमणा आयुष्मन्तः ! अर्थः पुनरस्य ज्ञातव्यो भवति । भदन्त ! इति श्रमणं भगवन्तं महावीरं निग्रन्थाश्च निग्रन्थ्यश्च वन्दन्ते नमस्यन्ति वन्दित्वा नमस्थित्वा एवमवादिषु:-कीर्तितं ज्ञातं श्रमण ! आयुष्मन् ! अर्थ पुन रस्य न जानीमः श्रमण ! आयुष्मन ! इति। श्रमणो भगवान महावीरस्तान् बहून निग्रन्थान निन्धींश्च आमव्य एवमवादी - हन्त श्रमगा आयुष्मन्तः ! आख्यामि विभावयामि कीर्तयामि भवेदयामि साथै सहेतुं सनिमित्तं भूयो भूयः उपदर्शयामि तद् ब्रवीमि ॥सू०७॥
दोका-'किट्टिए' कीर्तितम् ‘णाए' ज्ञातम् 'समणाउसो' श्रमणा आयुष्मन्तः ! भगवान् महावीरस्वामी कथयति-हे साधः ! भातामग्रे उदाहरणं प्रदर्शितम् । 'अढे पुण से जाणिय क्वे भवई' अर्थः पुनरस्य ज्ञातव्यो भवति । उदाहरणं तु मया प्रदर्शितम्, एतस्योदाहरणस्य कोऽर्थों भवतीति भवद्भिः स्वयमेव विचारणीया, विचार्याऽवधारणीयश्च । तीर्थकरस्येदं वचनमुपश्रुत्य भंते ! ति' हे भदन्त ! इति कथयित्वा 'समणं भगवं महाबोरे' श्रमणं भगवन्तं महावीरम् 'निग्गंथा य निग्गंथीओ य' निर्गन्थाश्च साधवो निन्थ्यः साध्व्यश्च वदति' वन्दन्ते 'नमंसंति' नमस्यन्ति-नमस्कारं कुर्वन्ति 'वंदित्ता नमंसित्ता' वन्दित्वा नमस्यित्वा च एवं वयासी'
'किट्टिए नाए समणाउसो' इत्यादि ।
टीकार्थ--भगवान् महावीर स्वामी कहते हैं-हे आयुष्मन् श्रमणो! तुम्हारे समक्ष मैने दृष्टान्त प्रदर्शित किया है। इस का अर्थ तुम को स्वयं समझ लेना चाहिए। __ तय हे 'भदन्त !' इस प्रकार संबोधन करके श्रमण और श्रमणियां, श्रमण भगवान महावीर को वन्दना नमस्कार करते हैं। वन्दना नमस्कार
"किट्टिए नाए समणाउसो' त्या
ટીકાર્થ– ભગવાન મહાવીરસ્વામી કહે છે કે–હે આયુમન શ્રમ તમારી સામે મેં દષ્ટાન્ત બતાવેલ છે, તેને અર્થ તમારે પિતે સાંભળ જોઈએ.
ત્યારે હે ભદન્ત’ આ પ્રમાણે સંબંધન કરીને શ્રમણ અને શ્રમણિ શ્રમણ ભગવાન મહાવીર સ્વામીને વંદના નમસ્કાર કરે છે. વંદના નમસ્કાર