SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ समयागोधिनी टीका शि.श्रु. अ. २ क्रियास्थाननिरूपणम् न काचनाऽन्या क्रिया या हि कर्मबन्धकारिणी स्यात् । एष्वेव क्रियास्थानेषु सर्वे संसारिणो जीवाः सन्तीति मू०१। , मूलम्-पढमे दंडसमादाणे अट्ठादंडवत्तिए त्ति आहिजइ, से जहा णामए केइपुरिसे आयहेडं वा णाइहेउं वा आगारहे परिवारहेड वा मित्तहेडंवा णागहेडं वा भूतहेडंवा जक्खहेउं वा तं दंडं तसथावरेहिं पाणेहि सयमेव णिसिरिति, अण्णेग विणिसिरावेइ अण्णं पि णितिरंतं लमणुजागइ, एवं खलु तस्त तप्पत्तियं सावनंति आहिजइ, पढमे दंडसमादाणे अहादंडवत्तिए ति आहिए ॥सू० २॥१७॥ छाया-प्रथमं दण्डसमादानमर्थदण्डप्रत्ययिक मिस्याख्यायते । तद्यथा-नाम कश्चित् पुरुषः आत्महेतोर्वा ज्ञातिहेनोर्वा आगारहेतोर्वा परिवारहेतो मित्रतो नागहेतो भूतहेतो यक्षहेतोर्वा तं दण्ड सस्थावरेषु पाणेषु स्वयमेव निसृजति अन्येनापि निसर्जयति अन्यमपि निमनन्तं समनुननाति, एवं खलु तस्य तत्पत्ययिकं सावध माधीयते पथमं दण्डसमादानम् अर्थदण्डप्रत्ययिफमित्याख्यातम् ।।मू०२॥१७॥, ___टीका--'पढमे' प्रथमम् 'दंडसमादाणे दण्डसमादानम् -क्रियास्थान मयमं पापकरणस्थानम् 'अट्ठा दंडवत्तिए' अर्थदण्ड पत्ययिकम् 'त्ति' इति 'आहि अतिरिक्त कोई ऐसी क्रिया नहीं है जो कर्मबन्ध का कारण हो । संसार के समस्त जीव इन्हीं क्रियास्थानों में पत्तेमान हैं ॥१॥ (१) अर्थदंड क्रियास्थान ।' .. ... 'पढमे दंड समादाणे' इत्यादि। .. टीकार्थ-पहला दंड समादान अर्थात् क्रिया स्थान अर्थदंड प्रत्ययिक कहा गया है। दण्ड समादान का उद्देश और विमाग अर्थात् सामान्य એવી ક્રિયા નથી, કે જે કર્મબન્ધનું કારણું હેય, સંસારના સઘળા જીવો આજ ક્રિયા સ્થાનમાં રહેલા છે. આવા (१) Hies हियास्थान ___ 'पढमे दमादाणे' त्यादि ટીકાથ–પહેલે દંડ સમાદાન અર્થાત્ ક્રિયાકથન અર્થદંડ પ્રયિક કહેલ છે દંડ સમાદાનના ઉદ્દેશ અને વિભાગ અર્થાત સામાન્ય કથન અને स० २१
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy