SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ सूत्रहतास खल्लु पाइणं वा ४ संतेगइया मणुस्ता भवंति, तं जहा-आरिया वेगे अणारिया वेगे. उच्चागोया वेगे णीयागोया वेगे, कायमंता, बेगे हस्समंता वेगे सुवण्णा वेगे दुवण्णा वेगे सुरूवा वेगे दुरूवा वेगे। तेसिं च ण इमं एयारूवे दंडसमादाणं संपेहाए तं जहा; णेरइएसु वा तिरिक्खजोणिएसु वा मणुस्सेसु वा देवेसु वा जे जावन्ने तहप्पगारा पाणा विन्नु वयणं वेयंति । तसि पि यण इमाइं तेरसकिरियाठाणाई भवंतीति मक्खायं,तं जहा-अटा दंडे१. अणटादंडे२ हिंसादंडे३ अकम्हादंडे ४ दिट्ठविपरियासियादंडे५, मोसवत्तिए६ अदिन्नादाणवत्तिए७ अज्झत्थवत्तिए८ माणवत्तिए९ मित्तदोसवत्तिए१० मायावत्तिए११ लोभवत्तिए१२ इरियावत्तिए १३ ।।सू०१॥ छाया-श्रुतं मया आयुष्मन् ! तेन भगवता एमाख्यातम् इह खलु क्रिया. स्थानं नाम अध्ययनं प्रज्ञप्तम् , तस्य खललयमर्थः । इह खलु सामान्येन द्वे स्थाने एवमाख्यायेते तधया-धर्मश्चैव अधर्मश्चैव, उपशान्तश्चैव अनुपशान्तश्चैव । तत्र खल यः स प्रथमस्य स्थानस्य अधर्मपक्षस्य विभङ्गः, तस्य खल्लयमयः प्रज्ञप्तः । इह खलु पाच्यां.वा.४.सन्त्येकतये मनुष्या भवन्ति तद्यथा-आर्या ए के, अनार्या एके, उच्च-- गोत्रा एके, नी वगोत्रा एके, कायवन एके, इस्ववन्त एके, मुवी एके, दुर्वर्णा एके, सुरूपा एके, दुरूपा एके, तेषां च खलिबदमेतद्रूपं देण्डममादानं सम्प्रेक्ष्य तद्यया. नरयिकेषु वा विग्योनिकेषु वा मनुष्येषु वा देवेषु वा, ये चान्ये तथामकाराः माणा विद्वांसो वेदनां वेदयन्ति, ते गामपि च खल्लु इमानि त्रयोदशक्रियास्थानानि भवन्तीत्याख्यातम् , तद्यथा-अर्थदण्डः१ अनर्थ दण्डः२ हिंसादण्डः३ अक स्मादण्डः ४ दृष्टिविपर्या पदण्डः५ मृगामत्य यिकः६ अदत्तादान त्ययिका७ अध्या. त्मात्यायिकः ८ मानप्रत्ययि ९ मित्रदोपपत्ययिकः १० मायामत्ययिका ११ कोमपत्ययितः १२ ईपिथि .. १३ ॥४० १॥
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy