SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् ११ घे पञ्चमः 'अवा पत्ते. पउमवरपोंडरी', अथवा अपातः पमपरपुण्डरोकमस श्वेतकमलं प्राप्तो न वा किन्तु-स एव सर्वेभ्यः श्रेष्ठः, एवं से.भिक्खू परिणायकम्म' एवं ' स 'भिक्षुः परिज्ञातकर्मा, परिज्ञातं कर्म येन सः, परिणायसंगे' परिक्षातसङ्गः-परिज्ञातः बाह्य आभ्यन्तरश्च सङ्ग:-सम्बन्धो येन सः, तंत्र बाह्य सङ्ग:जन मननीपुत्रपौत्रादिरूप आभ्यन्तरः सङ्ग:-कायादिः, ज्ञपरिझया एतेषां कटु फलकमिति ज्ञात्वा प्रत्याख्यानपरिजया परित्यक्तः 'उपसंते' उपशान्तो जितेन्द्रियः 'समिए सहिए' समितः सहिता-पश्चममितिभिः सम्पन्नः, 'सया जए' सदा यतःज्ञानादि गुणसम्पन्नः, से.' स साधुः-एवं वक्ष्यमा गप्रकारेण 'वयाणिज्जे' वचनोयो वक्तव्यः, 'तं हा तद्यथा-'समणेति वा श्रमण इति वा माइन इति वा 'खंतेति वा क्षान्त इति वा क्षान्त्वादिगुणयुक्तः 'दते तिवा' दानो जितेन्द्रिय इति वा, 'गुत्ते ति वा 'गुप्त इति वा 'मुत्तेति वा' मुक्त इति वा, 'इसीइ वा' ऋपिरिति वा 'मुणीई वा' मुनिरिति वा 'कई इवा' कृतिरिति वा विऊ वा' ऐसा साधु पूर्वोक्त पुरुषों में पांचवा पुरुष है । वह उत्तम पुण्डरीक को प्राप्त करे अथवा न करे, किन्तु वही सप से श्रेष्ठ है । ऐसा वह भिक्षु कर्म के स्वरूप को जानने वाला, बाह्य और अन्तर संबंधों का ज्ञाता अर्थात् माता पिता पुत्र पौत्र आदि के पात्य संयंत्र को और , कपाय आदि के आभ्यन्तर संबंध को ज्ञपरिज्ञा से कटुक फल देने वाला जान कर प्रत्यारुपान परिज्ञा से त्याग देना है । जितेन्द्रिय, पांच समितियों से सम्पन्न, सदा यतनाशील ज्ञानादि गुणों से युक्त ऐसा वह साधु,इन शब्दों द्वारा कहने योग्य होता है-श्रमण, माहन, क्षान्त क्षमा आदि छ. मेा साधु पूति पु३षामा ५। ५३५ छे, ते में उत्तवा રીક-કમળને પ્રાપ્ત કરે, અથવા ન કરે પરંતુ એ જ સૌથી શ્રેષ્ઠ છે એ તે ભિક્ષુ કર્મના સ્વરૂપને જાણવા વાળ, બાહ્યબહ ૨ા તથા આભ્ય તર–અંદ૨ના સંબધને જાનાર અર્થાત્ માતા, પિતા, પુત્ર પૌત્ર વિગેરેના બ દ્યબહારના સંબધને અને કષાય વિગેરેના આત્યંતર-અંદરના સંબંધને જ્ઞપરિ. જ્ઞાથી કડવા ફલ આપનાર જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી, તેનો ત્યાગ કરે છે. જીતેન્દ્રિય પાંચ સમિતિથી યુક્ત સદા યતનાશીલ જ્ઞાન વિગેરે ગુણોથી યુક્ત એ તે સાધુ આ નીચે બતાવવામાં આવેલ શબ્દને ચગ્ય ગણાય છે. -श्रम, भान, क्षान्त, क्षमा विगेरे गुथी युक्त, वान्त, तन्द्रिय, रास, 16JS
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy