SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ सार्थबोधिनी टोका द्वि श्रु. अ. १ पुण्डरोकना माध्ययनम् १४७ वृत्तिकम् 'विलमिव पन्नगभूयेण' क्लिमित्र पन्नगभूतेन 'अप्प णेणं' आत्मना 'आहार माह रेज्जा' आहारमाहरेत् सर्वदोषरहितं स्वल्पं यावत संघ-शरीरनित्रहो भवेत् - तावदेव संकुचितेन आत्मना सर्प इवाऽऽहारं स्वीकुर्यात् यथा सर्पः शीतं त्रिल प्रविशति तथैव स्वादपगृह आहारं कुदि इत्यर्थः, 'अन्नं अन्नकाले पाणं पाणकाले अन्नं भोज्यम् अन्नकाले पानं जलम्, पानकाले ग्रस्य यः काल तस्मिन् काले एव तस्य व्यवहारः करणीयः, 'वत्थं वत्थ काले' वस्त्र वस्त्र हाले - यदा. वस्त्रस्यावश्यकता भवेतदैव ग्राह्यम् नान्यथा, 'लेग लेगकाले' लयनं, लगनकाले, कीर्यते ऽस्मिन्निति पनं गृहम् वादिकाले अन्यदा तु अनियमः 'सयणं सयण' काले शयनं शानकाले - जिनकल्सिनां प्रहरमात्रम्, स्थविरकल्पिनां महरद्वयंनाधिकं शयनीयम्, वस्तु स्वरूप काले एव गृह्णीयात् न तु कालातिक्रमे 1 'सेभिक्खू मान्ने अनवरं दिनमदिवं वा पडिवन्ने' समिक्षु मत्रज्ञोऽन्यतरां दिशं दिशाम् अनुदिशं दिशान्तरं वा प्रतिपन्नः - प्राश्रितो विहरन् ग र्थः, लिए ग्रहण करे | जैसे सर्प सीधा बिल में प्रवेश करता है, उसी प्रकार साधु स्वाद लिएविना ही भोजन करे । हस प्रकार भिक्षु अन्न के समय में अन्न और पानी के समय पानी ग्रहण करता है। जब वस्त्र की आव श्यक्ता हो तभी वस्त्र ग्रहण करता है, अन्यथा नहीं । लगनगृह भी वर्षा आदि के समय में ग्रहण करता है, दूसरे समय के लिए नियम नहीं है । शयन के समय शयन को ग्रहण करता है। जिनकी साधु के लिए शयनकाल एक पहर का और स्थविर कल्पियों के लिए दो महर का होता है, इससे अधिक नहीं। तात्पर्य यह है कि वह प्रत्येक वस्तु उचित समय पर ही लेना है, ममय का उल्लंघन करके नहीं । ऐमा कर्म की मर्यादा को जानने वाला मावु किमी दिशा, विदिशा या देश में विच 1 અહાર ગ્રહણ કરે. જેમ સાપ સીધે જ દમા પ્રવેશ કરે છે, એજ પ્રમાણે साधुये स्वाह सीधा विना आहार होवो, हो भा प्रभारी, भिक्षु, अन्ननाસમયમાં અન્ન અને પાણીના સમયમાં પાણી ગ્રહગ કરે છે. અને જ્યારે વસની જરૂર હાય ત્યારે જ વસ્ર ગ્રહણ કરે છે, તે શિવાય નહીં લન-ઘર પશુ વર્ષા કાળના સમયે ગ્રહણુ કરે છે, તે શિવાયના સપય માટે નિયમनथी, शयनना सभये' शय्या - पथारीने श्रद्धथुरेमधु भटे" શયન કાળ એક પ્રહરના અને સ્થવિર કલ્પિકાને માટે એ 'પહેારના' હાય છે.' तेनांथी विशेष होतो नथी, हे तात्पर्य मे छे! ते हरे वस्तु योग्य" સમયે જ ગ્રહણ કરે છે. સમયનું ઉલ્લઘન કરીને લેતા નથી એવા સાધુ ક્રમની મર્યાદાને જાણવાવાળા સાધુ કાઇ પણ દિશા કે વિશામાં કે દેશમાં
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy