SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् १४१ स्याम् 'काममोगा ण वसवती' काममोगाः खलु वशतिनो मम स्युः 'मिद्धे वा अदुक्खमसभे' सिद्धो वा अदुःखो वा ऽशुभो वा-सर्वे कामाः मदधीना, भवेयुः-- सिद्धयोऽणिमादिका वशर्वा नो - भवन्तु-दुःखाद्यशुभेभ्यो रहि ॥ भवे मित्येवं वान्छा कदापि साधुना न कतव्या । कुतो न कतव्या तादृशी कामना ? अनिय तत्वात् । तत्राह-एत्य वि सिया एत्य वि णो मिया' अत्रापि स्यात् अत्रापि नो स्यात् तमोभिः कामना कदाचिद्वति-तथाविधविचित्राशुमपरिणामात् , नवा भवतीत्येवमनियमात् । ‘से मिक्खू स भिक्षुः-निरवधभिक्षणशलः सहि अनुच्छिए' मनोज्ञेषु शब्देषु अमूच्छितोऽनासक्तः । 'रूवेहि अमुच्छिए' रूपेषु - मनोहारिषु असद्वस्तुषु अमूच्छितः। 'गंवेहि अमुच्छिर' गन्धेषु अमूञ्छितः। 'रसेहिं अमुच्छिए' रसेषु अछितः 'फासेहिं अपुच्छिर' स्पर्शेषु अमच्छिा । 'विरए कोहाओ -माणामो-मायामो-ठोभाओ-पेज्जामो-दोसामो-कलहामोअम्भक वाणाओ-पेसुन्नाभो-परपरिवायाओ-अरइरइओ' विरतः क्रोधाद् मानादमायायाः लोभात् प्रेम्णो द्वेषात् कलहाद् अभ्याख्यानान् पैशूनात् परपरिवादाद्. प्रकार के कामभोग मेरे अधीन हो जाए, अगिमा आदि ऋद्वियां मुझे प्राप्त हो जाएँ, में समस्त दुःखों और अशुभों से बच जाऊ । साधु को ऐसी आकांक्षा कदापि नहीं करनी चाहिए। क्योंकि तपस्या के द्वारा कदाचित् कोई कामना पूरी होती है और कदाचित् नहीं भी होती। अर्थात् ऐसा कोई नियम नहीं है कि तपस्या से प्रत्येक की प्रत्येक कामना पूरी हो ही जाय । भिक्षु मनोहर शब्दों में आसक्त न हो, मनोज्ञ रूपो में आसक्त न हो, इसी प्रकार गंध रस और स्पर्श में भी आता न हो। वह क्रोध, मान, माया, लोम, राग, द्वेष, कलह, अभ्याख्यान पैशून्य, परત્યાગ કરીને દેવ બની જા બધા પ્રકારના કામભેગો મારે આધીન થઈ જાય અણિમા વિગેરે બદ્ધિઓ મને પ્રાપ્ત થઈ જાય, હું સઘળા દુખ અને અશુભેથી બચી જાઉં. - સાધુએ એવી આકાંક્ષા ક્યારેય પણ કરવી ન જોઈએ-કેમકે તપયા દ્વારા કદાચ કે ઈ કામના પૂરી થાય છે, અને કોઈ કામના કદાચ પૂરી ન પણ થાય અર્થાત્ એ કેઈ નિયમ નથી કે–તપસ્યાથી દરેકની સમય કામ નાએ પૂરી થઈ જાય ભિક્ષુઓએ મનહર એવા શબ્દોમાં આસક્ત ન થવું. મનોજ્ઞ એવા સુંદર રૂપમાં આસકત ન થવું. એ જ પ્રમાણે સુંદર ગંધ સારા સારા રસ અને २५ प भासत न ५. माोध, भान, भाया, सोम, रागदेष કલહ અભ્યાખ્યાન, વૈશ, પરપવિા સંયમમાં અરતિ-અપ્રીતિ અને -
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy