________________
-
-
-
-
समयार्थबोधिनी टीका दि. शु. अ. १ पुण्डरीकनामाध्ययमम् ते एवं सर्वोपरता ते एवं सोपशाना,ते एवं सारमतया परिनिर्वता इति ब्रवीमि । एवं स भिक्षुः धमार्थीः धर्मवितलनियागपतिपन्नः तद् न्यथेदमुक्तम् ।। अथवा साप्ता पारपुण्डरीकम् अथवा अप्राप्त समवरपुण्डरीका: एरासाभिक्षु परिक्षाकर्मी परिज्ञातसङ्गः परिज्ञातगृहवास उपशान्तः समितः सहित सदा यता स एवं वचनीयः, तद्यथा श्रमण इति:वा, महिन इति वा क्षान्त इति वा दान्त इति वा गुप्त इति वा मुक्त इति वा अपिरिति वा: मुनिरिति चाः कृति-रिति घा विद्वान् इति वा भिक्षुरिति वा रूक्ष इति वा तीरार्थी वा चरणकरणपारविद् इति वा, इति ब्रवीमि । सू० ५॥"!! . . . . . . :: ... - टोका-'तस्य खलु भगवया। तत्र खलु-इति निश्चयेन भगवंता-तीर्थकरेण छज्जीवनिकाया हेऊ पन्नत्ता' परजीवनिकायाः कर्मबन्धस्या हेतवा कारणानि प्राप्ताः-कथिताः तं-जहा' धन-'पुढवी जाव तसकाए' पृथिवी यावत् प्रसकायः, अत्र यावत्पदेन अकायादारभ्भ वनस्पतिकायान्तानां चतुर्णा ग्रहणं भवति, तथा च-पृयिवीकायादि उसकायान्ता एते पट जीवनिकायाः कर्मपन्धस्य कारणा नीत्यर्थ: 'से जहाणामए' स यथानामका 'दंडेण . वा' दण्डेन-यष्टया वा 'मुट्ठीण वा मुष्टिना वा लेलूण वा' लेष्टुना वा-इष्टकादिखण्डेन 'कवालेण वा' कपालेन वा घटछपरेणेत्यर्थः, 'आउटिज्नमाणस्स' आकुटयमानस्य-मार्यमाणस्य 'हम्मर्माणस' हन्यमानस्य-हननं क्रियमाणस्य 'जिजमाणस्स वा तय॑मान स्य वा-अगुल्यादिकं प्रदय भयमुत्पाद्यमानस्य 'ताडिज्जमाणस्त वा ताड्य. 'तस्थ वलु भगव्या इत्यादि।। . . . . . . .. टीकार्थ - निश्चय ही तीर्थंकर, भगवान् ने छह जीवनिकायों का कर्मयध का कारण कहा है। जैसे पृथिवीकाय, अप्काय तेजस्काय, वायुकाय, वनस्पतिकाय और प्रसकाय । ये षटू जीवनिकाय कर्मबन्ध के कारण हैं। जैसे कोई डंडे से, मुट्ठी से, देठे या ईट के टुकडे. से या ठीकरे से मुझ को मारता है, पीदना है, अंगुली आदि दिखला कर 'तत्थ खलु भगवया' त्याहि
. . . . ટીકાર્થ-નિશ્ચય જ તીર્થકર ભગવાને છ જવનિકાને કર્મબંધનું કાર કહેલ છે. જેમકે-પૃથ્વીકાય, અપકાય, તેજસ્કાય, વાયુમય, વનસ્પતિકાય અને ત્રસક ય આ છ જવનિકાય કમબંધના કારણ રૂપ છે. જેમ કોઈ કંડાથી, भुयी, awarथी, टना हुयी 41 8:२.थी भने मार, આગળી વિગેરે બતાવીને ભય બતાવે, ચાબુક વિગેરેથી માર મારે, સંતાપ