________________
समयार्थयोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् ज्ञातयो मे दुःखं रोगातङ्क विभज्य भवन्तो गृह्णन्तु-यतो यततोऽपि दुःखमिदमनिष्टमापतितम्, तदा केऽपि तदुद्धरणे न समर्था भविष्यन्ति, 'ताहं दुक्खामि वा सोयामि वा जाव परितप्पामि वा' तदहं दुःख्यामि वा शोचामि यावस्परितप्ये वा 'इमामो अन्नयराओ दुक्खाओ रोगातंकाओ परिमोएह अणिहाओ जाव णो सुहाओ' अस्मान्मेऽन्यतरस्माद्दुःखा द्रोगातङ्कात् परिमोचयत-अनिष्टाद् यावन्नो सुखात् । यदहं दुःखेन शोचामि अतो ययमनिष्टान्मां रक्षतेति । 'एवमेव णो लद्धवं भवई' एवमेव नो लब्धपूर्वो भवति, एवं दुःखविमोक्षाय प्रार्थितोऽपि वान्धवो दुःखाद् रोगातङ्काद् मां रक्षयेदित्येवं न सम्भवति कथमपि, 'तेसिं वा वि भयंताराणं ममण्णाययाणं अन्नयरे दुक्खे रोया के समुपज्जेज्जा' तेषां वापि भयत्रातृणां मम ज्ञातीनामन्यतरद् दुःख रोगातकं समुत्पद्येत 'अणिढे जाव णो मुहे' अनिष्टं यावन्नो मुखम् ‘से हता' तत्-तस्मात्कारणात् इन्त-खेदे 'अहमे ते सिं मुझ अकेलेको ही न भोगना पड़े और बंट जाने से हल्का हो जाय। क्या ऐसी प्रार्थना करने पर वे मेरा उद्धार कर सकेंगे? क्या उस दुःख का बंटवारा करके ग्रहण कर लेगें ? किन्तु न ऐसा कभी हुआ है और न होगा। इस प्रकार की प्रार्थना करने पर भी ज्ञातिजन उस दुःखमय रोगातंक से मेरी रक्षा नहीं कर सकेंगे। ___ज्ञातिजन मेरा दुःख नहीं वांट सकते, इतनाही नहीं, मैं भी उनके दुःख वांटने में समर्थ नहीं हूं। उन भय से रक्षा करने वाले ज्ञातिजनोंको कोई अनिष्ट यावत् असुखरूप रोगातंक उत्पन्न हो जाय और मैं चाहूं कि मैं उनको इस अनिष्ट अवांछनीय यावत् असुख रूप रोगातंक से छुड़ा लूं, तो भी ऐसा कर नहीं सकता ! मैं सफल नहीं हो सकता। ન પડે, અને વહેંચાઈ જવાથી તે હલ્ક થઈ જાય, આ રીતે પ્રાર્થના કરવાથી શું તેઓ મારે ઉદ્ધાર કરી શકશે ? શું તે દુઃખની વહેચણું કરીને તેઓ ગ્રહણ કરી લેશે ? પરંતુ એવું કદી થયું નથી, અને થશે પણ નહીં. આવા પ્રકારની પ્રાર્થના કરવા છતાં પણ જ્ઞાતિજને તે દુખરૂપ રંગતંકથી મારૂ રક્ષણ કરી શકશે નહીં.
જ્ઞાતિજને મારૂં દુખ વહેંચી શકશે નહીં. એટલું જ નહીં પણ હું પણ તેઓનુ દુઃખ વહેચીને લઈ શકવાને સમર્થ નથી તે ભયથી રક્ષા કરવા વાળા જ્ઞાતિજનોને કેઈ અનિષ્ટ અવાંછનીય યાવત્ અસુખરૂપ ગાતંક ઉત્પન થઈ જાય અને હું તેઓને તે અનિષ્ટ. અવાંછનીય યાવત્ અસુખ રૂપ રેગાतथी छ।वी 4G, तो ५ मे ४६॥ शत नथी. तेनु शु ४२५ छ ?