________________
सूत्रकृताङ्गसूत्रे पा विधति वा तेपते वा पीडयति वा परितप्यते वा, तत्र 'दुख्यति-दुखिं साप्नोति, शोचति-शोकं माप्नोति वा, खिद्यति-खेदं माप्नोति तेपते वा-दुःखातिरेकेण तापं प्राप्नोति, पीडयति-पीडां प्राप्नोति, परितप्यते-परितापं प्राप्नोति, 'परो एक्मकासि' पर एवमकापीत् यदन्यो वा दुःखादिकमनुभवति-तत्सर्वं स्वयं परपीडोत्पादनेन कृतवान्, तत् तस्य स्वसंपादितकर्मण एव फलम् । 'एवं से वाले सकारण या परकारणं वा एवं विपडिवेदेइ कारणमावन्ने' एवं स वालः स्वकारणं जा परकारणं वा एवं विप्रतिवेदयति कारणमापनः । एवं सोऽज्ञानी कालकर्मपरमेश्वरादीनां मुखदुःखकारणत्वेन मन्यमान स्वस्य मुखदुःखयोः परकीय सुखदुःखयोर्वा स्वकीयकर्मणः परकीयकर्मणो वा कार्यमवगच्छति, इत्येतदेव 'वस्य चालत्वमिति । तदेवं नियतिवादी कालेश्वरादि कारणवादिनो पालत्वं प्रदर्य सम्पति-स्वमनं प्रदर्शयति-'मेहावी पुण' इत्यादि । 'मेहावी पुण एवं विप्पडिवदेइ कारणमावन्ने कारणं नियतिरूपं कारणं प्राप्तो मेधावी पुनरेवं विप्रतिवेदयति, .परन्तु-नियतिमात्रं सुखदुःखादीनां कारणमिति मन्यमानो विद्वांस्तु पुनरेवं 'जानाति 'अहमंसि दुक्खामि वा-सोयामि वा-जूरामि वा-तिप्पामि वा-पीडामि 'वा-परितप्पामि वा, णो अहं एवमकासि, अहमस्मि दुःखामि वा-शोचामि वाहै, शोक पा रहा है, आत्मग्लानि कर रहा है, शारीरिक बल को नष्ट कर रहा है, पीड़ित होता है या ताप भोगता है, यह उसके कर्म का फल है। इस प्रकार अज्ञानी काल, कर्म, परमेश्वर आदिको सुख दुःख 'का कारण मानता हुभा अपने सुख दुःख का कारण अपने कर्म को 'और दूसरे के सुख दुःख का कारण दूसरे के कर्म को समझता है । किन्तु कारण को प्राप्त बुद्धिमान ऐसा जानता है कि मैं दुःख भोगता है, शोक पा रहा हूं, दुाख से भात्मगहीं कर रहा हूं, शारीरिक शक्ति को नष्ट कर रहा हूं, पीड़ा पा रहा हूं, संतप्त हो रहा हूं, इसमें मेरा બળને નાશ કરી રહ્યા છે, પીડા પામે છે, અથવા સંતાપ ભગવે છે, આ "બંધું તેના કર્મનું જ ફળ છે. આ પ્રમાણે અજ્ઞાનીઓ કાળ, કર્મ, પરમેશ્વર વિગેરેને સુખદુઃખનું કારણ માનતા થકા પિતાના સુખ દુઃખનું . કારણ પિતાના કર્મને અને બીજાના સુખ દુઃખનું કારણ બીજાના કમને સમજે છે. પરંતુ કારણને પ્રાપ્ત બુદ્ધિમાનું એવું સમજે છે કે-હું દુખ જોગવું છું, શોક પામી રહ્યો છું. દુઃખથી આત્મનિંદા કરી રહ્યો છું. શારીરિક શક્તિને નાશ કરી રહ્યો છું. પીડા પામી રહ્યો છું. સંતાપ પામી રહ્યો છું. તેમાં મેં કરેલ કર્મ કારણ નથી. આ બધું દુખ વિગેરે નિય