SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ समार्थबोधिनी टीका द्वि. थु. अ. १ पुण्डरीकन माध्ययनम् सिया' तद्यथा नाम - उदकबुद्बुदः स्यात् 'उद्गजाए जाव' उदकजातो यावत् 'उदगमेव - अभिमय चिह्न' उदकमेवाविधूय तिष्ठति । 'एवमेव धम्मा वि' एवंमेव धर्मा अपि पुरिसाइया जाव' पुरुषादिका यावत् 'पुरिसमेत्र अभिभूय चिद्वेति' पुरुषमेवाभिभूय तिष्ठन्ति । 'जं पि य इमं समणाणं णिग्गंथाणं उदिकं पणीयं त्रियंजियं दुबालसंगं गणिपिडयं' यदपि चेदं श्रमणानाम् - आईतानां - निर्ग्रन्थानाम्मुनीश्वराणाम् उद्दिष्टम् - उपदिष्टम् प्रगीतं - तदर्थ कथनेन व्यञ्जितं तेपामभिव्यक्तीकृतं द्वादशाङ्गम् आचाराङ्गादि दृष्टिबादपर्यन्तं गणिपिटक गणिनां पिकवत् पिट मन्जूषारूपम् 'तं जहा ' तद्यथा - 'आयारो मृयगडो जात्र दिट्टिवाओ' आचारः सूत्रकृतो याच दृष्टिवादः 'सन्नमेयं मिच्छा' सर्वमेवन्मिथ्या, जिनोक्त शास्त्रं पत्रचननिर्मूलत्वान् मिथ्या, अनीश्वरमणीतत्वात्, 'ण एवं तहियं ण एवं आहातहियं' नैतत् तथ्यम्-न सत्यम्, नैतद् याथातथ्यम् - न यथावस्थितार्थकम् 'इमं सञ्चं इमं आहातहिये' इदमस्माभिः प्रतिपादितं शास्त्रं सत्यम्, इदमेव तथ्यम् - यथाऽवस्थि तार्थप्रकाशकम् 'ते एवं सन्नं कुब्छति' ते ईश्वरकारणिका एव संज्ञां कुर्वन्ति ज्ञानं दधते 'ते एवं सन्नं संठवेंति, ते एवं सन्नं सोबट्ठावयति' ते एवं संज्ञां ज्ञानं संस्थापयन्ति, ते एवं संज्ञां सूपस्थापयन्ति - सुष्ठुतया स्वमतस्थापनं कुर्वन्ति । शास्त्रकारस्तन्मतं निराकर्तुमाह- सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह- हे जम्बू स्वामिन्! 'तमेवं ते तज्जाइयं दुक्खं णाविउद्यति' तदेवं ते तज्जातीयं 9 1 जैसे जल का बुलबुला जल से ही उत्पन्न हुआ यावत् जलके आश्रय से रहता है, उसी प्रकार समस्त पदार्थ पुरुष से ही उत्पन्न होते हैं और यावत् पुरुष के ही आश्रित रहते हैं । श्रमण निर्ग्रन्थों के द्वारा उपदिष्ट आचरांग से लेकर दृष्टिबाद से पर्यन्त जो द्वादशांग गणिपिटक है, वह मिथ्या है और हमारा ही मत श्रेष्ठ है, श्रेयस्कर है, उद्धारकत्ती है । ईश्वरकारणवादियोंका यह कथन है । इस प्रकार कथन करते हुए अपने मत के अनुसार જેમ પાણીના પરપાટા પાણીથી જ ઉત્પન્ન થાય છે, યાવત્ જલના આશ્રયથી રહે છે, એજ પ્રમાણે સઘળા પદાર્થાં પુરૂષથી જ ઉત્પન્ન થાય છે. અને યાવત્ પુરૂષના આશ્રયથી જ રહે છે. શ્રમણુ નિષ્રન્થા દ્વારા ઉપદેશેલ આચારાંગથી લઈને દૃષ્ટિવાદ પર્યન્ત જે દ્વાદશાંગ ગણિપિટક છે, તે મિથ્યા છે. અને અમારા મતજ શ્રેષ્ઠ છે. શ્રેયસ્કર છે ઉદ્ધાર કરવાવાળા છે. ઈશ્વર કારણ-વાાિનુ એવું કથન છે. આ પ્રમાણે કથન કરતા થકા પેાતાના મત અનુસાર લેાકાને અનેક અનર્થાને सू० १२
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy