SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ સદ્ सूत्रकृतसूत्रे रचिताः । 'रिससंभूया' पुरुषसंभूताः - ईश्वरोत्पन्नाः 'पुरिसपज्जोइया' पुरुष प्रद्योतिताः - ईश्वरेण प्रकाशिताः, 'पुरिसमभिसमण्णागया' पुरुषमभिसमन्वागताः परमेश्वरमेवानुगामिनः । 'पुरिसमेव अभिभूय चिद्वंति' पुरुषमेव अभिभूयव्याप्य तिष्ठन्ति, सर्वे पदार्थों ईश्वरमेवाश्रयी कृत्य तिष्ठन्ति । सर्वे धर्माः, ईश्वरादेव जायते तस्मिन्नेव ईश्वरे तिष्ठन्धि मलीयन्ते च तस्मिन्नेवाऽधिष्ठानेश्वरे । अस्मिन्नर्थे दृष्टान्तं दर्शयति- ' से जहा णामए' तद्यथानाम ' गंडे सिया' गण्ड:व्रणविशेषः स्यात् 'सरीरे' शरीरे 'जाए' जातः समुश्पन्नः । 'सरीरे संबुडे' शरीरे संवृद्धः 'सरीरे अभिसमण्णा गए' शरीरेऽभिसमन्वागतः । 'सरीरमेव अभिभूष चिट्ठ' शरीरमेव अभिभूय-आश्रयी कृत्य तिष्ठति, यथा-नाम स्फोटः शरीरादेव समुत्पद्यते शरीरे एव वर्द्धते शरीरमनुगच्छति, तथा शरीरमेवाडधाररूपेणाऽऽश्रयं कृत्वा स्थितो भवति । एवमेव 'धम्मा पुरिसाइया जाब पुरिसमेन अभिभूप चिह्नति' धर्माः सर्वे पदार्थाः पुरुषादिका यावत् पुरुषमेव अभिभूय तिष्ठन्ति । तथासर्वे पदार्थाः परमेश्वरादेव जायन्ते परमेश्वरे एव वर्द्धते, तथा परमेश्वरमेवाss- धाररूपेणाssश्रयं कृत्वा स्थिता भवन्ति । पुनरपि दृष्टान्तान्तरेण तमेवार्थ ढी · से ही उनका जन्म हुआ है । वे ईश्वर के द्वारा ही प्रकाशित हैं । ईश्वर के ही अनुगामी हैं । वे ईश्वर को ही आश्रय करके स्थित है। तात्पर्य यह है कि जगत् के समस्त पदार्थ ईश्वर से ही उत्पन्न हुए हैं, ईश्वर में ही स्थित हैं और ईश्वर में ही लीन हो जाते हैं। इस विषय में दृष्टान्त प्रदर्शित करते हैं - ' जैसे फोडा शरीर से ही उत्पन्न होता है, शरीर में ही चढ़ता है, शरीर का ही अनुगमन करता है और शरीर के आधार पर ही टिकता है | इसी प्रकार समस्त पदार्थ ईश्वर से ही उत्पन्न होते हैं, ईश्वर में ही चढते हैं, और ईश्वर को ही आधार बनाकर स्थित रहते हैं । છે. ઇશ્વરથી જ તેના જન્મ થી છે. તેઓ ઈશ્વર દ્વારા જ પ્રકાશિત છે, ઈશ્વરને જ અનુસરનાર છે. તે ઇશ્વરના જ આશ્રય લઈને સ્થિત છે. તાપય એ છે કે-જગતના સઘળા પાર્થાં ઇશ્વરથી જ ઉત્પન્ન થયા છે. ઈશ્વરમાં જ સ્થિત છે, અને ઈશ્વરમાં જ લીન થઈ જાય છે. આ વિષયમાં દૃષ્ટાન્ત બતાવતાં તેઓ કહે છે કે-જેમ ફેલ્લે ફાલ્ટી શરીરમાંથી જ ઉત્પન્ન થાય છે, શરીરમાં જ વધે છે. શરીરનું જ અનુગમન કરે છે અને શરીરના આધાર પર જ ટકે છે, એજ પ્રમાણે સઘળા પદાર્થ ઈશ્વરશી જ ઉત્પન્ન થાય છે. ઈશ્વરમાં જ વધે છે, અને ઈશ્વરને આધાર બનાવીને સ્થિત રહે છે.
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy