________________
७६
सूत्रकृताङ्गसूत्र किंबहुना-तृणादीनां स्पन्दनादिकमपि तत एव संभपति, इति । 'जेहिं नो विज्जइ किरियाइ वा' 'जेर्दि' यः पञ्चभूतैरेव 'नो' नः अस्माकम् 'विजई' विद्यते-भवति । 'किरियाइवा' क्रिया, इति वा 'अकिरियाइ वा' अक्रिया, इति वा 'सुक्कडेइ वा' मुक्तमिति चा 'दुक्कडेइ वा दुःकृनमिति वा 'कल्लाणेइ वा कल्याणमिति वा 'पावएइ वा' पापमिति वा 'साहु इवा असाहु वा साधुरिति वा अमाधुरिति वा 'सिद्धीदवा असिद्धी इवा' सिद्धिरिति वा अमिद्धिरिति वा 'णिरएइ का अणिरएइ वा निस्य इति वा अनिरय इति वा 'अविअंतसो तणमायमपि' अपि अन्तशस्तृणमात्रमपि, यत्किश्चिदपि भवति तत्सर्वं पञ्चमहाभूतैरेव भवति, न ततो व्यतिरिक्त किमप्यस्ति । 'तं च पिहूदेसेणं पुढोथूयं समवायं जाणेज्ना' तंच पृथगुहेशेन पृथग्भूतसमवायं जानीयात, तंच भूतसमुदायं पृथक् पृथङ्नाम्नाऽवगच्छेत् । । 'तं जहा' तद्यथा-'पुढवी एगे महन्भूत' पृथिवी एकं महाभूतम् । "याउदुच्चे महन्भूए' आपो द्वितीयं महाभूतम् । 'तेउ तच्चे महाभूए' तेज स्तृतीयं महाभूतम् 'वाऊ. चउत्थे महन्भूए' वायु-श्चतुर्थ महाभूतम् 'आगासे पंचमे महन्भूए' आकाशः पञ्चम समस्त सुकृत और दुष्कृत आदि रूप क्रियाएं होती हैं। अधिक क्या कहा जाय, तिनके का हिलना जैसी क्रिया भी उन्हीं से होती है। हमारे मत के अनुसार पांच महाभूनों से ही क्रिया अक्रिया सुकृन दुष्कृत, कल्याण अकल्याण, साधु असाधु, सिद्धि असिद्धि, नरक अनरक, यहां तक कि तृण का स्पन्दन भी पांच महाभूतों से ही होता है। उनसे अतिरिक्त अन्य कुछ भी नहीं है। उस भूतसमुदाय को पृथक पृथक नामों से जानना चाहिए। वे नाम इस प्रकार हैं-पहला पृथ्वी नामक महाभूत है, जल दूसरा महाभूत है, तेजस् तीसरा महाभूत है, वायु चौथा महाभूत है और आकाश पांचवां महाभून है। यह पांच महाभूत રૂપ ક્રિયાઓ હોય છે. વિશેષ શું કહી શકાય, તરણાનું હલવું જેવી ક્રિયા પણ તેનાથી જ થાય છે. અમારા મત પ્રમાણે પાંચ મહાભૂતોથી જ ક્રિયા, गठिया, सुन, दुत, ४८या म४या, साधु, मसाधु सिद्धि मसिद्धि નરક અનરક એટલે સુધી કે તરણાનું હલન પણ પાંચ મહાભૂતોથી જ થાય છે. તેના સિવાય અન્ય કાઈજ નથી. તે ભૂત સમુદાયને જુદા જુદા નામથી જાણવા જોઈએ. તે નામે આ પ્રમાણે છે–પૃથ્વી નામને પહેલે મહાભૂત છે, જલ બીજો મહાભૂત છે તેજ ત્રીજે મહાભૂત છે, વાયુ ચેાથે મહાભૂત છે. અને આકાશ પાંચ મહાભૂત છે. આ રીતે આ પાંચ મહાભૂતો છે.