SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि शु. अ. १ पुण्डरीकनामाध्ययनम् . . ३६ निषण्णः-निमग्नः। तच्चे पुरिसजाए' एपः तृतीयः पुरुपजातः, यथा तो पुरुषों निपगौ-निमग्नौ आस्ताम्, तथैवाऽयपि तृतीय पुरुषो दध्माता पङ्के निमग्नः । सू. ४ मूलम्-अहावरे चउत्थे पुरिसजाए, अह पुरिसे उत्तराओ दिसाओ आगम्म तं पुक्खरिणिं, तीसे पुक्खरिणीए तीरे ठिच्चा पासइ तं महं एगं पउमवरपोंडरीयं अणुपुवुट्टियं जाव पडिरूवं, ते तत्थ तिन्नि पुरिसजाए पासइ पहीणे तीरं अपत्ते जाव सेयंसि णिसन्ने । तए णं से पुरिसे एवं वयासी-अहो णं इमे पुरिसा अखंयन्ना जाव णो मग्गस्स गइपरक्कमण्गू जपणं एए पुरिसा एवं मन्ने अम्हे एयं पउमवरपोंडरीयं उन्निक्खिस्सामो। णो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेयव्वं जहा णं एए पुरिसा मन्ने, अहमसि पुरिसे खेयन्ने जाव मग्गस्स गइपरकमण्णू, अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामि त्तिक? इइ वुच्चा से पुरिसे तं पुक्खरिणिं जावं जावं च णे अभिकमे तावं तावं च णं महंते उदए महंते सेए जाव णिसन्ने चउत्थे पुरिसजाए ॥५॥ छाया-अथापर श्चतुर्थः पुरुष जातः अथ पुरुप उत्तरस्याः दिश आगत्य तां पुष्करिणों तस्याः पुष्करिण्यास्तीरे स्थित्वा पश्यति तन्महदेकं पद्मवरपुण्डरीकम् से वह कीचड़ में फंस गया और शोक सोगर में डूब गया। यह तीसरे पुरुष की कहानी है । जैसे पहले वाले दो पुरुष कीचड़ में फंस कर दुखी हुए उसी प्रकार यह तीसरा भी दुःखी हो गया । ४॥ વાવના કાદવમાં ફસાઈ ગયો, અને શેક સાગરમાં ડૂબી ગયે. આ ત્રીજા પુરૂષની વાત છે. જેમ પહેલા બે પુરૂષે કાદવમાં ફસાઈને દુઃખી થયા એજ પ્રમાણે આ ત્રીજો પુરૂષ પણ દુખી થઈ ગયો. જા
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy