SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ७८५ संकृतास्त्र ___णं अन्जो' रोचय ग्लु आर्य ! 'एवमेयं जहाणं अम्हे वधामो' एवमेतद् यथा ग्वल वयं वदामः, सत्यमेव सर्व प्रतिपादयामो नाऽन्यथा कर्जव्यो वा 'तए णं से उदाए पेढालपुत्ते भगवं गोयमं एवं क्यासी' ततः खल्ल स उदकः पेढालपुत्रो भगवन्तं 'गौतममेवमवादीन 'इच्छामि णं भंते' हे भदन्न ! इच्छामि 'तुम्भं अंतिए' 'युष्माकमन्ति के-भवतां समीपे 'चाउज्जामाओ धम्माओ पंचमहन्वइयं सप्पडिक्क मणं धम्म उक्संपग्जित्ता णं विहरित्तए' चातुर्यामाद्धर्मात चातुर्या मिकश्चतुर्महावनलक्षणो धर्मस्तस्मात् पञ्चमहाबतिक साधुधर्मम् उपसंपद्य-प्राप्य खलु विहतुम्, - समतिक्रमणं धर्ममुपसंपद्य प्राप्य विहर्तुम् भवत्तमीपे पञ्चमहाव्रतं ग्रही तुमिच्छामीत्यर्थः, इति श्रुत्ला गौतमो भगवत्समीपं नयति-'तए णं से । भगवं गोयमे उदयं पेढालपुत्तं गहाय' ततः खलु स भगवान् गौतमः उदकं पेढाळपुत्रं गृहीत्वा 'जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ' यत्र श्रमणो भगवान् महावीर स्तत्रोपागच्छति 'उवागच्छित्ता' उपागत्य-भगवत्समीपं • गत्वा 'तएणं से उदए पेढालपुत्ते' श्रमणं भगवन्तं महावीरं त्रिकृत्वः 'आयाहिणं , पयादिणं करित्ता' आदक्षिणां प्रदक्षिणां कृत्वा 'वंदइ नमसइ' वन्दते नमस्यति 'वंदित्ता नमसित्ता' वन्दित्वा नमस्यित्वा एवं वयासी' एवमवादीत 'इच्छामि णं भंते ! तुम्मं अंतिए' इच्छामि खलु भदन्त ! तवान्तिके 'चाउज्जामाओ धम्माओ' हमने यथार्थ कहा है। आप इससे विपरीत न करें और न माने। तव उदक पेढालपुत्र ने भगवान् गौतम से इस प्रकार कहा-भगवन् मैं चातुर्याम धर्म के बदले च पांमहानत रूप धर्म को प्राप्त करके विच - रना चाहता हूं, तथा सप्रतिकरण धर्म को अंगीकार करना चाहताहूं। . उदकपेढालपुत्र की इच्छा जानकर गौतमस्वामी उन्हें जहां भगवान श्री महावीर थे, वहां लेगए । भगवान् के ममीप पहुच कर उदकपेढालपुत्र ने श्रमण भगवान महावीर को तीनवार आदक्षिण प्रदમારા કથન પર પ્રતીતિ કરો. હે આઈ ! મારા કથનની રૂચિ કરે. અમે જે રીતે કહેલ છે, એજ સત્ય છે. મેં યથાર્થ કહેલ છે. આપ તેને ઉલટું ન समन्न न ४२. ઉદક પિઢાલપુત્રે તે પછી ભગવાન્ ગૌતમસ્વામીને આ પ્રમાણે કહ્યું ભગવાન્ હું ચાતુર્યામ ધર્મને બદલે પાંચ મહાવ્રત રૂપ ધર્મને પ્રાપ્ત કરીને 'वियरा याहु तथा प्रतिमा सहित मना मी२ ४२वा याई छुः ઉદક પિઢાલપુત્રની આ પ્રમાણેની ઈચ્છા જાણીને ગૌતમસ્વામી તેઓને જ્યાં મહાવીર સ્વામી હતા ત્યાં લઈ ગયા લાગવાનની પાસે પહોંચીને ઉદક પેઢાલપુત્રે શ્રમણ ભગવાન મહાવીર સ્વામીને ત્રણ વાર આદક્ષિણ પ્રદક્ષિણા
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy