________________
७७३
सूत्रकृतसूत्रे
पाणा' विहाय तत्र आराद ये स्थावराः प्राणाः 'जेहिं समणोवासगस्त' येषु श्रमणोपासकस्य 'अट्ठार दडे अणिक्खित्ते' अर्थाय दण्डोऽनिक्षिप्तः 'अणद्वार णिक्खित्ते' अनर्थाय दण्डो निक्षिप्तः 'तेसु पच्चायति' तेषु प्रत्यायान्ति - आगच्छन्ति ते जीवास्सा भूतपूर्वाः 'जेहि समणोवासगस्त अद्वाए दंडे अणिक्खिते अणट्ठाए णिक्खित्ते' येषु श्रमणोपासकस्याऽर्थाय दण्डोऽनिक्षिप्तोऽनर्थाय दण्डो निक्षिप्तः, 'जाव ते पाणा वि जाव' यात्र ते माणा अपि उच्यन्ते सा अपि यावत् 'अयं पि भेदे से णो णेयाउए मइ' अयमवि भेदः स नो नैयायिको भवति, अतः श्रावकस्य प्रत्याख्यानं नाऽसङ्गतमिति । 'तत्थ जे ते परेणं तस थावरा पाणा' तत्र ये ते परेण स्थावराः माणाः 'जेहिं समणोवासगस्स आयागसो आमरणंताए'
श्रमणोपासकस्यादानश आमरणान्ताय दीक्षाग्रहणमवधीकस्य स्याद् यावन्मरणं देशावकाशिपु जीवकायेषु दण्डः परिहृतः । 'ते तओ आउ विधजहंति' ते तव आयुर्विमजदति त्यजन्ति, 'विप्पजदित्ता ते' विप्रदाय ते 'तत्थ परेण चैव तसा यावरा पाणा' तत्र परेण चैत्र ये त्रमाः स्थावराव प्राणिनः 'जेहिं समणोत्रासगस्त' रूप में, जिनको श्रावक ने दंड देना नहीं छोड़ा है किन्तु अनर्थ दंड देना छोड दिया है, उनमें वे जन्म लेते हैं, श्रावक उनको निरर्थक दंड नहीं देता है। वे प्राणी भी कहलाते हैं और त्रस भी कहलाते हैं अतएव श्रावक के व्रत को निर्विषय कहना ठीक नहीं है ।
जो बस और स्थावर प्राणी श्रावक के द्वारा ग्रहण किये हुए देश परिमाण से भिन्न देशवर्ती हैं जिनको श्रावक ने व्रतग्रहण से लेकर मरणपर्यन्त दण्ड देना त्याग दिया है, वे उस आयु को त्याग कर श्रावक के द्वारा ग्रहण किये हुए देशपरिमाण से बाहर अन्य देश में जो बस और स्थावर प्राणी हैं, जिनको श्रावक ने व्रतग्रहण से लेकर मरणपर्यन्त दंड देना त्याग दिया है, उनमें उत्पन्न होते हैं उनमें
દેવાના ત્યાગ કરેલ નથી, પરંતુ અનથ દંડ રવાના ત્યાગ કરેલ છે, તેઓમાં તે જન્મ ધારણ કરે છે, શ્રાવક તેને નિરથČક દંડ દેતા નથી, તે પ્રાણી પણ કહેવાય છે અને ત્રસ પશુ કહેવાય છે, તેથી જ શ્રાવકના વ્રતને, નિવિષય કહેવુ તે ન્યાયયુક્ત નથી.
જે ત્રસ અને સ્થાવર પ્રાણી શ્રાવકદ્વારા ગ્રહણ કરેલ દેશપરિણામથી જૂઢા દેશમાં રહેલા છે, જેને શ્રાવકે વ્રત ગ્રહણથી લઈને મરણપયન્ત ડે દેવાના ત્યાગ કરેલ છે. તેઓ એ આયુષ્યને ત્યાગ કરીને શ્રાવક દ્વારા ગ્રહણુ કરવામાં આવેલ દેશ પરિણામથી ખડ્ડારના ખીજાદેશમાં જે ત્રસ અને સ્થાવર