________________
समयार्थबोधिनी टीका ठि. शु. अ. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७६५,
छाया-तत्र आराद् ये त्रसाः पाणाः, येषु श्ररणोपासकस्य आदानश आमरणान्ताय दण्डो निक्षिप्तः ते तत आयुर्विपजाति, विप्रहाय तत्र आराच्चैव यावस्थावराः प्राणा येषु श्रमणोपासकस्यार्याय दण्डोऽनिक्षिप्तः, अनर्थाय दण्डोनिक्षिसस्तेपु प्रत्यायान्ति । तेषु श्रमणोपासकस्यार्थाय दण्डोऽनिक्षिप्तोऽनीय दण्डो निक्षिप्तः। ते प्राणाः अप्युच्यन्ते ते त्रसा अप्युच्यन्ते ते चिरस्थितिकाः, यावदयमपि भेदः स नो नैयायिको भवति । तत्र ये आरात् त्रसाः माणाः येषु श्रमणोपासकस्य आदानश आमरणान्ताय दण्डो निक्षिप्तः ते तत आयुर्विजहति, विहाय तत्र परेण ये ते त्रसाः स्थावराश्च माणाः येषु श्रमणोपासकस्य आदानश आमरणान्ताय दण्डो निक्षिप्तस्तेषु प्रत्यायान्ति, तेपु श्रमणोपासकस्य सुमत्याख्यानं भवति । ते माणा अपि यावदयमपि भेदः स नो नैयायिको भवति । तत्र आराद् ये स्थावराः प्राणाः येषु श्रमणोपासकस्य अर्थाय दण्डोनिक्षिप्तः अनर्थाय दण्डो निक्षिप्तः, ते तदायुविप्रजहति, विपहाय तत्र आराच्चैव ये साः प्राणाः येषु श्रमणोपासकस्य आदानश आमरणान्ताय दण्डो निक्षिप्त स्तेपु प्रत्यायान्ति तेषु श्रमणोपासकस्य सुपत्याख्यानं भवति । ते माणा अपि यावदयमपि भेदः स नो नैयायिको भवति । तत्र ये ते आरा ये स्थावराः प्राणाः येषु श्रमणोपासकस्य अर्थाय दण्डोऽनिक्षिप्तोऽनर्थाय निक्षिप्तः ते तदायुर्विप्रनहति विपहाय ते तत्र आराच्चैव ये. स्थावराः प्राणाः येषु श्रमणोपासकस्य अर्थाय दण्डोऽनिक्षिप्तः अनर्थाय दण्डो निक्षिप्तः तेषु प्रत्यायान्ति । तेषु श्रमणोपासकस्य अर्थाय दण्डोऽनिक्षिप्तः अनर्थाय निक्षिप्तः। ते पाणा अप्युच्यन्ते ते यावदयमपि भेदः स नो नैयायिको भवति । तत्र ये ते आराद स्थावराः प्राणा येषु श्रवणोपासकस्य अर्थाय दण्डोऽनिक्षिप्तः अनर्थाय निक्षिप्तः तुत आयुः-विप्रजाति, विषहाय तत्र परेण ये त्रसस्थावरा:माणा येषु श्रमणोपासकस्य आदानश आमरणान्ताय दण्डो निक्षिप्तस्तेषु प्रत्यायान्ति तेषु श्रमणोपासकस्य सुप्रत्याख्यानं भवति । वे प्राणा अपि यावद् अयमपि भेदः स नो नैयायिको भवति । तत्र ये ते परेण सस्थावरा माणाः येषु श्रमणोपासकस्य आदानशः आमरणान्ताय दण्डो निक्षिप्त स्ते तत आयुर्विप्रजाति विपहाय तत्र आराद् ये त्रसा प्राणाः येषु,श्रमणोपासकस्य आदानश आमरणान्ताय दण्डो निक्षिप्तः तेषु प्रत्या यान्ति तेषु श्रमणोपासकस्य मुप्रत्याख्यानं भवति । ते पाणा अपि यावद् अयमपि भेदः स नो नैयायिको भवति । तत्र ये वे परेण सस्थावराः प्राणा येषु श्रमणोपासकस्य आदानश आमणान्ताय दण्डो निक्षिप्त स्ते तत' आयुः विमजहति, विप्रहाय तत्र आराद ये स्थावराः माणा येषु श्रमणोपासकस्य अर्थाय दण्डोऽनिक्षिप्तः अनर्थाय निक्षिप्तः तेषु प्रत्यायान्ति, येषु श्रमणोपासकस्य अर्थाय दण्डोऽनि