SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् पुनश्चतुर्थं दृष्टान्तमाह-'से जहा णामए' तद्यथानामकः, 'केइ पुरिसे' कोऽपि पुरुषः 'करयलाओ आमलक' करतलादामलकम् । 'अभिनिव्वहिता णं' अभिनिवर्त्य खलु 'उपदंसेज्जा' उपदर्शयेत् 'अयमाउमो ! करयले अयं आमलए' इदमायुष्मन् ! करतलम् इदमामलकम् । 'एवमेव णथि के इपुरिसे' एवमे नास्ति कोऽपि पुरुषः 'उपदंसेत्तारो' उपदर्शयिता 'अपमाउसो ! आया इयं सरीरं' अपमायुष्मन् ! आत्मा इदं शरीरम्, यथा-करतलात् पार्थक्येनाऽऽमलकं दर्शयति तथा यदि शरीरातिरिक्त आत्मा भवेत् तदा सोऽपि शरीरात पार्थक्येन प्रदर्शयितुं शक्येत, न तु कोऽपि दर्शयितुं शक्नोति, तस्मान्नास्ति शरीराऽतिरिक्त आत्मेति। अथ पञ्चमं दृष्टान्तमाह-'से जहाणामए के पुरिसे' तद्यया नामकः कोऽपि पुरुषः 'ददिभो नवनीयं' दघ्नो नवनीतम् 'अभिनिमट्टित्ता गं' अमिनिर्वयं खलु "उवदंसेज्जा' उपदर्शयेत् 'अयमाउसो ! नवनीयं अयं दही' इदमायुष्मन् । नव नीतम् इदं दधि 'एवमेव-णस्थि केइपुरिसे जाव सरीर' एवमेव नास्तिकोऽपि पुरुष जैसे कोई पुरुष हथेली से आंवले को अलग करके दिखलाता है कि आयुष्मन् ! यह हथेली है और यह आंवला है, इस प्रकार ऐसा कोई पुरुष दिखलाने वाला नहीं है कि हे आयुष्मन् ! यह आत्मा है और यह शरीर है जैसे हथेली से आंवला भिन्न है, वैसे यदि शरीर से आत्मा भिन्न होता तो उसे दिखलाना शक्य होता। परन्तु ऐसा कोई कर नहीं सकता, अतएव शरीर से भिन्न आत्मा नहीं है। ___जैसे कोई पुरुष दही से नवनीत 'मक्खन' को अलग निकाल कर दिखला देता है कि-हे आयुष्मन् ! यह नवनीत है और यह दही है, इस प्रकार ऐसा कोई पुरुष दिखलाने वाला नहीं है कि हे आयुष्मन् ! यह જેમ કેઈ પુરૂષ હથેલીમાંથી અલગ કરીને આંબળું બતાવે છે, કે હે આયુષ્યનું આ હથેલી છે, અને આ આંગળું છે. આ પ્રમાણે એવુ બતાવવા વાળ કેઈ પુરૂષ નથી કે હે આયુષ્યનું આ આત્મા છે, અને આ શરીર છે, જેમ હથેળીથી આંબળું અલગ છે, તેમ જે શરીરથી આત્મા અલગ હેત તો તે બતાવવાનું શક્ય બનત પરંતુ તેવું કંઈ કરી શકતું નથી તેથી જ શરીરથી અલગ આત્મા નથી. જેમ કેઈ પુરૂષ દહીંમાંથી નવનીત (માખણ) અલગ કરીને બતાવી દે છે, કે હે આયુષ્યનું આ નવનીત–માખણ છે, અને આ દહીં છે, તે રીતે એ કેઈ પુરૂષ બતાવી શકવાને સમર્થ નથી કે હે આયુષ્યન્ આ
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy