SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ - ७५६ सूत्रकृतागायचे. भवति नो खलु वयं शक्नुमो मुण्डा भूत्वा यावत् प्रत्रजितुं, नो खलु वयं शक्नुम.. चतुर्दश्यष्टम्युददृष्टा पूर्णिमासु परिपूर्ण पौषधमनुपालयितुम्, नो खलु वयं शक्नुमो. ऽपश्चिमं यावद् विहर्तुम् वयश्च सामायिकं देशावकाशिकं प्रातरेव पाच्यां वा प्रती. चयां वा दक्षिणस्यां वा उदीच्यां वा एतावत् सर्वमापोपु यावत्सर्वसत्त्वेषु दण्डो निक्षिप्तः, सर्वशाणभूतजीवसरवानां क्षेमङ्करोऽहमस्मि । तत्र आराद ये प्रसा: प्राणाः येषु श्रमणोपासकस्य आदानशः आमरणान्ताय दण्डो निक्षिप्तः, ततः आयुर्विमनहति, विषहाय तब आरादेव ये प्रसाः माणाः येषु श्रमणोपासकस्य आदानश: यावत्तेषु प्रत्यायान्ति येषु श्रमगोपासकस्य प्रत्याख्यातं भवति ते प्राणा अपि यावद् अयमपि भेदः स नो नैयायिको भवति ।।मू०१२-७९॥ टीका-- पुनरपि गौतमनामी प्रकारान्तरेणोदकादिमनस्योत्तरं ददाति हे उदक ! नाऽयं संसारः कदाचिदपि सरितो भवति, यतोऽनेकप्रकारेण संसारे त्रपजीवानाम् उत्पत्तिर्भवति-तदहं सक्षिप्य तुभ्यं प्रतिपादयामि-सावधानमनाः, शृणु। 'भगवं च णं उदाहु' भगवांथ खच-गौतमश्च पुन:-'णं खलु'-'ण' इति. वाक्यालङ्कारे-पाय: सर्वत्र, उदाह-उदाहरति पुन: -'सतेगइया समणोवासगा भवंति' सन्त्येकतये-कतिपये श्रमणोपासका भवन्ति । वहयो हि शान्ताः श्रावका भुवि भवन्ति । 'तेति च णं एवं वुत्तपुव्वं भवइ' ते चैवमुक्तपूर्व भवति, इत्थं कथयन्ति साधोरन्तिकमुपेत्य । 'णो खलु वयं संचाएमो मुंडा भरित्ता अगाराओ अगगारियं पचइत्तए' नो खलु वयं शक्नुमो मुण्डा भून्वाऽगारादनगारित्वं प्रव. 'भगवं च णं उदाहु' इत्यादि। टीकार्थ--गौतम स्वामी फिर प्रकारान्तर से उदक पेढालपुत्र आदि के प्रश्न का उत्तर देते हैं-हे उदक ! यह संसार कभी भी त्रसजीवों, से रहित नहीं होता। अनेक प्रकार के ससार में बस जीव उत्पन्न होते रहते हैं। यह बात संक्षेप से में आपके समक्ष प्रतिपादन करता ह। आप ध्यान पूर्वक सुनिए-- __ भगवान् गौतम बोले-बहुत से श्रमणोपासक ऐसे होते हैं जो साधु के समीप आकर कहते हैं-'हम मुण्डित होकर एवं गृह त्यागकर 'भगव च ण उदाहु' त्यादि ટીકાર્થ_શ્રી ગૌતમસ્વામી ફરીથી પ્રકારાન્તરથી ઉદક પેઢાલપુત્ર વિગેરેના પ્રશ્નનો ઉત્તર આપે છે –હે ઉદક. આ સંસાર કયારેય પણ ત્રસ જી વિનાને , થતો નથી. અનેક પ્રકારથી સંસારમાં ત્રસ જી ઉત્પન્ન થતા રહે છે આ વાત , સંક્ષેપથી હું આપની પાસે પ્રતિપાદન કરૂં તે આપ ધ્યાન દઈને સાંભળે. ભગવાન શ્રી ગૌતમ સ્વામી કહે છે-આ લોકમાં ઘણું શ્રમ પાસકે એવા હોય છે કે-જેઓ સાધુની પાસે આવીને કહે છે–અમે મુ ડિત થઈને અને
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy