SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ ઉર सूत्रकृतसूत्रे दंडे णिक्खित्ते सवपाणभूयजीवसत्तेहि खेमंकरे, अहमंसि, तत्थ आरेण जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खिते तओ आउयं विप्पजहंति, विष्वजहिता तरथ आरेणं चेत्र जे तसा पाणा जहि समणोवासपरस आयाणसो जाव ते सु पच्चायंति जेहि समणोवासगस्त सुपच्चखायं भवइ । ते पाणा वि जाव अयं पि भेदे से णो णेयाउए भवइ ॥ सू०१२॥ ७९ ॥ छाया - भगवांश्च खलु उदाह- सन्त्येकवये श्रमणोपासका भवन्ति, तैय वेवमुक्तपूर्व भवति - नो खलु वयं शक्नुमो मुण्डा भूत्वाऽगारादनगारिलं पत्रजितुम् । वयं खलु चतुर्द्दश्यष्टम्युष्टिपूर्णिमासु प्रतिपूर्ण पौषधं सम्यग् अनुरालयन्तो विहरिष्यामः । स्थूलं प्राणातिपातं प्रत्याख्यास्यामः एवं स्थलं मृपावादं स्थूलमदत्तादानं स्थूलं मैथुनं स्थूलं परिग्रहं प्रत्याख्यास्यामः । इच्छापरिमाणं करिष्यामो द्विविधं त्रिविधेन मा खलु मदर्थे किञ्चित्कुरुत वा कारयत वा तत्राऽपि प्रत्याख्यास्यामः । ते खलु अभुक्त्वा अपना अस्नात्वा आसन्दी पीठिकातः पर्यारुह्य ते तथा कालगताः, किं वक्तव्यं स्यात् ? सम्यकूकालगता इति वक्तव्यं स्यात् । ते प्राणाप्युच्यन्ते ते त्रता अपि उच्यन्ते ते महाकायास्ते चिरस्थितिकाः, ते बहुतरकाः प्राणाः येषु श्रमणोपासकस्य सुप्रत्याख्यानं भवति, ते अल्तरकाः प्राणाः येषु श्रमणोपासकस्य अपत्याख्यातं भवति । इति स महतः यथा यूप वदथ तथैव यावद् अयमपि भेदः स जो नैयायिको भवति । भगवांथ खलु उदाह-सन्त्ये के श्रमणोपासका भवन्ति, तैव खलु एवमुक्तपूर्वं भवति न खलु वयं शक्नुमो मुण्डाः भृग्वा अगाराद् यावत्मत्रजितुम् । न खलु वयं शक्नुमचतुर्दम्युष्टिपूर्णिमासु यावदनुपालयन्तो विहर्तुम् । वयं खलु अपश्चिममरणान्तिक संलेखना जोपणाजुष्टाः भक्तपानं मत्याख्याय यावत्काळ नवकाङ्क्षमाणाः विहरिष्यामः सर्व माणातिपातं प्रत्याख्यास्यामः यावत्सर्व परिग्रह प्रत्याख्यास्यामः त्रिविधं त्रिविधेन मा खलु किञ्चिन्मदर्थं यावद् आसन्दीपीठिकातः प्रत्यारुह्य एते तथा कालगताः किं वक्तव्यं स्यात् ? सम्यक् कालगता इवि वक्तव्यं स्यात्, ते प्राणः अप्युच्यन्ते यावदयमपि भेदः स नो नैयायिको भवति । भगवांथ खलु उदाह- सन्त्येतये मनुष्या भवन्ति तद्यथा महेच्छाः महारम्भाः महापरिग्रहाः अधार्मिकाः यावद् दुष्प्रत्यानन्दा याव सर्वेभ्यः परिग्रहेभ्योऽमतिविरताः यावज्जीवन् येषु श्रमणोपासकस्य आदानशः आमरणान्तं दण्डो निक्षिप्तो भवति । ते ततः आयुः विमजहति ततो भूयः स्वकमादाय दुर्गतिगामिनो भवन्ति । ते माणा अच्युच्यन्ते ते त्रमा अप्युच्यन्ते ते
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy