________________
समयायोधिनी टीका द्वि. श्रु. अ. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७४१ मुलावायं थूलगं अदिन्नादाणं थूलगं मेहुणं थूलगं परिग्गहं पच्चक्खाइस्लामो, इच्छापरिमाणं करिस्सामो, दुविहं तिविहेणं, मा खलु मसहाए किंचि करेह वा करावेह वा तत्थ वि पञ्च. क्खाइस्सामो, ते णं अमोच्चा अपिच्चा असिणाइत्ता आसंदी पेढीयाओ पच्चोरुहिता, ते तहा कालगया किं वत्तवयं सिया? सम्मं कालगय त्ति वत्तई सिया, ते पाणा वि बुच्चंति ते तसा वि वुच्चति ते महाकाया ते चिरट्टिइया, ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते अप्पयरगा पाणा जेहिं समणोवासगस्त अपच्चक्खायं भवइ, इति से महयाओ जणं तुब्भे वयह तं चेव जाव अयं पि भेदे से जो णेयाउए भवइ । भगवं च णं उदाहु संतेगइया समणोवालगा भवंति, तेसिं च णं एवं वृत्तपुत्वं भवइ, णो खलु वयं संचाएमो मुंडा भवित्ता आगाराओ जाव पवइत्तए, णो खलु वयं संचाएमो चाउद्दसटमुदिट्ठ पुषणमासिणीसु जाव अणुपालेमाणा विहरित्तए, वयं णं अपच्छिममारणंतियसलेहणा जूसणा जूलिया भत्तपाणं पडियाइक्खिया जाव कालं अणवखमाणा विहारस्सामो, सव्वं पाणाइवायं पच्चक्खाइस्तामो जाव सवं परिग्गह पच्चक्खाइस्सामो तिविहं तिविहेणं, मा खल्लु ममटाए किंचि वि जाव आसंदी पेढियाओ पच्चोसहित्ता एए तहा कालगया, किं वत्तवं लिया?, सम्मं कालगय त्ति वत्तवं सिया, ते पाणा वि, वुच्चंति जाव अब पि भेदे से णो णेयाउए भवइ । भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तं जहा-मह इच्छा महारंभा महापरिग्गहा अहम्मिया जाव दुप्पडियाजंदा जाव सवाओ परिग्गहाओ अप्पडिविस्या जावजीवाए, जेहिं समणोवासगस्स