________________
१६
सुत्रकृताङ्गसूत्रे
'णो हव्वा णो पाराए' नो अर्थाचे नो पाराय जातः-न दक्षिणतीरे स्थितः न वा कमलं प्राप्य परवीरं प्राप्तवान् किन्तु - 'अंतरा पोक्खरिणीए सेयंसि णिसन्ने दोच्चे पुरिसजाए' अन्तरा पुष्करिण्याः सेये निषण्णो द्वितीयः पुरुषजातः ॥ २ ॥
""
"1
मूलम् -- अहावरे तच्चे पुरिसजाए, अह पुरिसे पच्चत्थिमाओ दिसाओ आगम्म तं पुक्खरिणि तीसे पुक्खरिणीए तीरे ठिच्चा पासइ तं एवं महं पउसवरपोंडरीयं अणुपुव्वुट्टियं जाव पडरूवं, ते तत्थ दोन्नि पुरिलजाए पास पहीने तीरं अपत्ते पउमवर पोंडरीयं णो हवाए णो पाराए जाव सेयंसि णिसन्ने, तप णं से पुरिसे एवं वयासी - अहो णं इमे पुरिसा अखेयन्ना अकुसला अपंडिया अवियत्ता अमेहावि वाला जो मग्गस्था णो मग्गविऊ णो मग्गस्त गइपरकमण्णू, जं णं एए पुरिसा एवं मन्ने अम्हे एवं उमवरपोंडरीयं उष्णिक्खिस्सामो, नो य खलु एयं पउमरपोंडरीयं एवं उन्निक्वेयव्वं जहा णं एए पुरिसा मन्ने, अहमंसि पुरिसे खेयन्ने कुसले पंडिए वियत्ते मेहावी अवाले मग्गत्थे मग्गविऊ मग्गस्स गइपरक्कमण्णू अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामि तिकट्टु इति बुच्चा से पुरिसे अभिक्कमेतं पुक्खरिणिं जावं जावं च णं अभिक्कमे
और न कमल के समीप तक पहुंच पाता है । वह पुष्करिणी के बीच में ही कीचड़ में फंस जाता है और महान् दुःख का अनुभव करता है । यह दूसरे पुरुष का वृत्तान्त है ॥३॥
રહી શકયા કે ન કમળની નજીક સુધી પહાંચી શકયેા. તે વાવની વચમાં જ કાદવમાં ફસાઈ જાય છે. અને મહાન્ દુ ખનેા અનુભવ કરે છે. રૂા આ બીજા પુરૂષનુ વત્તાન્ત છે. રા