________________
७३४
सूत्रकृतास्त्र रूवेणं विहारेण विहरमाणा जाब वासाई चउपबमाई छट्टदसमाई वा अप्पयरो वा भुंजयरो वा देसं दुइज्जेत्ता अगारं वएग्जा' ते एतद्रूपेण विहारेण विहरन्तो यावद्वाणि चतु:-पश्चानि पड्दशानि वा अल्पतरं वा भूयस्तरं वा देश-साधु. विहारं कृत्वा विहृत्य-गारं व्रजेयुः । 'हता वएज्जा' हन्त ! व्रजेयुः 'तस्स णं जाव सव्वसत्तेहिं दंडे णिक्खित्ते' तैश्च खलु सर्वप्राणेषु दण्डो निक्षिप्तः, ते गृहस्था भूत्वा कि सर्वजन्तुपु दण्डं परित्यजन्ति किम् ? अर्थात् ते गृहस्थाः सर्वजीवेषु दण्डं न परित्यजन्ति । किन्तु-कुर्वन्त्येव दण्डं तदेवाह ते उदकसं यतादयो निग्रन्थाः कथयन्ति हे गौतम | 'णो इणट्टे सम?' नायमर्थः समर्थः 'से जे से जीवे जस्स परेणं सबपाणेहिं सबसत्तेहि दंडे णो णिकिखत्ते' तस्य यः स जीवः येन परतः सर्व-, प्राणेषु यावत् सर्वसत्त्वेषु दण्डो नो निक्षिप्तः, स जीवो यो दीक्षातः पूर्व गृह . स्थावस्थायां सर्वपाणिपु दण्डं न परित्यक्तवानासीत् । 'से जे से जीवे जस्स
गौतम स्वामी--वे दीक्षा पर्याय में विचरते हुए चार, पांच, छह या दस वर्ष तक थोडे था बहुत देशों में विहार करके पुनः गृहस्थ हो सकते हैं ? निन्ध---हां, फिर गृहस्थ हो सकते हैं।
गौतम स्वामी-वे गृहस्थ होकर क्या समस्त प्राणियों को दण्ड देने का त्याग करते हैं?
निन्ध --नहीं यह अर्थ समर्थ नहीं है अर्थात् पुनः गृहस्थ हो कर वे समस्त प्राणियों की हिंसा के त्यागी नहीं हो सकते।
गौतम स्वामी--वह यही पुरुष है जिसने दीक्षा अंगीकार करने से पूर्व सम्पूर्ण प्राणियों को दंड देने का त्याग नहीं किया था वह वही पुरुष
। गीतमश्चाभी-शाहक्षापर्यायमा वियरता या२, पांय, छ અથવા દસ વર્ષ સુધી થડા કે ઘણા દેશમાં વિહાર કરીને ફરીથી ગૃહસ્થ थ श४ छ ?
નિ –હ ફરીથી ગૃહસ્થ થઈ શકે છે.
ગૌતમસ્વામી–તેઓ ગૃહસ્થ થઈને બધા પ્રાણિને દંડ આપવાને त्यास ४२ छ ।
નિન્ય–ના, આ અર્થ બરાબર નથી, અર્થાત ફરીથી ગૃહસ્થ થઈને તેઓ સઘળા પ્રાણિની હિંસાને ત્યાગ કરવાવાળા થઈ શકતા નથી.
ગૌતમસ્વામી–તે એજ પુરૂષ છે કે જેણે દીક્ષાનો સ્વીકાર કર્યા પહેલાં બધા જ પ્રાણિને દંડ દેવાનો ત્યાગ કર્યો ન હતો. તે એજ પુરૂષ છે કે,