________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. ७ गौतमस्य सदृष्टान्तो विशेषोपदेशः ७३३ निग्रन्धं प्रवचनं सत्यं-सत्यमर्थ बोधयति तत् अनुत्तरं कैलिक परिपूर्ण संशुद्ध नैयायिकं शल्यकर्त्तनं सिद्धिमार्गः मुक्तिमार्गः निर्याणमार्गः निर्माणमार्गः अवि तथम्-मिथ्यात्वरहितम्, असंदिग्धं सर्वदुःखमहीणमार्गः, अनुत्तरमनन्यसदृशम्, केवलिना प्रोक्तं कैलिकमद्वितीयम्-परिपूर्णम् अपवर्गप्रापककृत्स्नगुणसंयुक्तम् - कषायादिमलरहितम् संशुद्ध नैयायिकं न्यायेन चरतीति मोक्षगमकवा, शल्यंमायादि पापं वा कृन्तति-छिनत्तीति शल्यकर्तन, सिद्धिमार्ग:-सिद्धिः अविचलमुखमाप्तिः तस्या, मार्गः मुक्तिमार्गः-मुक्तः-अहितार्थकर्मपहाणं तस्या मार्गा; निर्याणम्-सकल मर्मस्प आत्मनो निःसरणं तस्य मार्गः निर्माणमार्गः, निर्वाणनिर्वृति:-निखिलकमक्षयजय परमसुखं तस्य मार्ग निर्वाणमार्गः, अवितर्थतथ्यम्, असंदिग्यम्-सन्देहरहितम्, सर्वदुःखमहीगमार्गः-सर्व दुःखमहीणनिःश्रेयसं तस्य मार्गः, अत्र स्थिता जीवा सिध्यन्ति-सिद्धिति प्राप्नुवन्ति, बुध्यन्ते-केवलिनो भवन्ति, मुञ्चन्ति-कर्मबन्धात् पृथग् भवन्ति, परिनिर्वान्तिसर्वथा सुखिनो भवन्ति, सर्वदुःखानामन्तं कुर्वन्ति-सर्वदुःखानि-शरीरवाङ्मानसानि तेषामन्तो नाश स्तं कुर्वन्ति । अत्र स्थिता जीवाः सिध्यन्ति-बुध्यन्तेमुश्चन्ति-परिनिर्वान्ति-सर्व-दुःखानामन्तं कुर्वन्ति । आहद् धर्म श्रुत्वा ते कश-, यिष्यन्ति-अयमेव धर्मः सत्यः-सन्देहरहितः। अमु धर्ममासाद्य मोक्षमपि प्राप्स्यसर्वोत्तम है, परिपूर्ण है, संशुद्ध हैं, न्याययुक्त है, शल्या अर्थात् माया आदि पापो को नष्ट करने वाला है, अविचल सुख रूप सिद्धि का मार्ग है, मुक्ति का मार्ग है, समस्त कामों से आत्मा को पृथक करने का मार्ग है, निर्वाण अर्थात् समस्त कर्मों के क्षय से उत्पन्न होने वाले परमसुख का मार्ग है, तथ्य है, संशयातीत है, समस्त दुःखों के विनाश करने का मार्ग है । इस धर्म में स्थित जीव सिद्ध होते हैं वुद्ध होते हैं, मुक्त होते हैं, परिनिर्वाण प्राप्त करते हैं और सब प्रकारका अर्थात् शारीरिक और मानसिक दुःखों का अन्त करते हैं। अतः हम तीर्थंकर સર્વોત્તમ છે પરિપૂર્ણ છે સંશુદ્ધ છે, ન્યાયયુક્ત છે. શલ્ય અર્થાત્ માયા વિગેરે પાપને નાશ કરવાવાળું છે. અવિચલ સુખરૂપ સિદ્ધિને માર્ગ છે, સમસ્ત કર્મથી આત્માને જૂ કરવા માગે છે નિવણ અર્થાત્ સમસ્ત કર્મોનો ક્ષયથી ઉત્પન્ન થવાવાળા પરમસુખને માર્ગ છે. તથ્ય-સત્ય છે. સંશય વગરને છે. સમસ્ત ખાના વિનાશ કરવા માગે છે. આ ધર્મમાં રહેલ છવ સિદ્ધ થાય છે, બુદ્ધ થાય છે, મુક્ત થાય છે, પરિનિર્વાણ પ્રાપ્ત કરે છે, અને બધાજ અર્થાત્ શારીરિક-શરીર સંબંધી અને માનસિક દુઃખેને