________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. ७ हिंसात्यागविषयक प्रश्नोत्तरच ७२३. 'से महया तसकायाओ उवसंमस्त उपट्ठियास पडिविरयस्स जत्तं तुन्भे वा अन्नो वा एवं वदह' तस्य महतस्त्रसकायादुपशान्तस्योपस्थितस्य प्रतिविरतस्य यद यूयं वा अन्यो वा एवं वदथ । अनेन प्रकारेण स श्रावको महतवपकायादुपशान्तो हिंसया मतिविरतो भवति, अस्यां स्थितौ यूयमन्यो वा-एवं वदथ । 'णत्थि ण से केइ परियाए जसि समणोवासगस्स एगपाणाडवायविरए वि दडे णिक्खित्ते नास्ति स कोऽपि पर्यायो यस्मिन् श्रमणोपासकस्य एकप्राणातिपातविरतेरपि दण्डो निक्षिप्तः -परित्यक्तः । तदा यद् ययं कथयथ, नास्ति तादृशः पर्यायो यदर्थं श्रावकस्य प्रत्याख्यान संभवेत् । 'अयपि भेदे से णो णेयाउए भवई' अयमपि भेदो स न नैयायिको भवति-तदिदं भवतां कथनं न न्यायसिद्ध भवति, ततः स उदकः पेढालपुत्रः सवादं गौतमस्योत्तरं श्रुत्वा अस्मिन् विषये प्रतिबुद्धो जात इति ॥१०-७७॥
मूलम्-भगवं च णं उदाहु णियंठा खल्लु पुच्छियव्वा-आउसंतो! नियंठा इह खलु संतेगइया मणुस्सा भवंति, तेसिं च एवं वृत्तपुध्वं भवइ जे इमे मुंडा भवित्ता अगाराओ अणगारियं पवइए, एसिं च णं आमरणंताए दंडे णिक्खित्ते, जे इमे अगारमावसंति एएसिणं आमरणंताए दंडे णो णिक्खित्ते, केइ चणे समणा जाव वासाइं चउपंचमाइं वा छटुइसमाई वा अप्पयरो वा जिनके विषय में श्रमणोपासक का प्रत्याख्यान नहीं होता है। इस प्रकार वह श्रमणोपासक महान् त्रसकाय जीव की हिंसा से उपशान्त एवं निवृत्त होता है। अतएव आप या दूसरों का यह कहना न्याय संगत नहीं है कि ऐसा एक भी पर्याय नहीं जिसके विषय में श्रमणोपासक का प्रत्याख्यान सफल हो सके।
श्री गौतमस्वामी का वाद पूर्वक यह उत्तर सुन कर उदक पेढालपुत्र इस विषय में प्रतिवुद्ध हो गए ॥१०॥ નથી, કે જેઓના સબંધમાં શ્રમણોપાસકનું પ્રત્યાખ્યાન થતું નથી. આ રીતે તે શ્રમણોપાસક મહાન ત્રસકાયની હિંસાથી ઉપશાંત અને નિવૃત્ત થાય છે. તેથી જ આપનું કે બીજાઓનુ આ કથન ન્યાયયુક્ત નથી કે એ એક પણ . પર્યાય નથી, કે જેના સંબંધમાં શ્રમણોપાસકનું પ્રત્યાખ્યાન સફળ બની શકે. 5. શ્રી ગૌતમ સ્વામીને વાદ પૂર્વક આ ઉત્તર સાંભળીને ઉદક પઢાલપુત્ર આ વિષયમાં પ્રતિબંધવાળા થઈ ગયા. ૧૦