________________
समयार्थबोधिनी टीका द्वि. श्रु. अ.७ गौतमं प्रति पुनरुदकस्य प्रश्नः ७१३ तद्वय खलु आनुपूर्व्या गोत्रमुपश्लेपयिष्यामः । एवं ते संख्यापयन्ति एवं ते संख्यों स्थापयन्ति नान्यत्राभियोगेन गाथापतिचोरग्रहणविमोक्षणतया बसेषु प्राणेषु निहाय दण्डं तदपि तेषां कुशलमेव भवति ॥८-७५॥
टीका-पुनरुदको भगवन्तं गौतमं पृच्छति-समायं उदए पेदालपुत्ते भगर्व गोयम एवं.क्यासी' सवादम्-सवादम्-वादपूर्वकं पेढालपुत्र उदको भगवन्त गौतमम्-एवम्-वक्ष्यमाणं प्रश्न पृष्टवान्-'कयरे खल्ल आउसंतो गोयमा ! तुम्में
यह तमा पाणा-तसा आउ अन्नहा' कतरे खलु ते जीवा यान्-आयुष्मन्गौतम ! यूयं वदथ किं वसा पाणा स्त्रसाः, उत अन्यथा वा । कि सजीव एवं त्रसशब्देन कथ्यते अन्यो वा कश्चित् त्रस इति । एवं श्रुत्वा भगवान गौतमः-'सवायें भावं गोयमे उदयं पेढालपुत्तं एवं बयासी' सबादं भगवान् गौतमः उदकं पेढाउपुत्रमे रमवादी कथितवानित्यर्थः । 'माउसंतो उद्गा! जे तुब्भे वयह तेसभूया पाणा तसा' आयुष्मन्-उदक ! यान् यूयं वदथ संभूताः प्राणाखमा, इति । य प्राणिविशेष नसभूवस्तम इति त्वं कथयसि, तमहं त्रसं कथयामि । 'जे वयं वय.मो तसा पाणा ते तुम्भे वयह तसभूया पाणा तसा' यान् वयं
'सवायं उदए पेढालपुत्ते' इत्यादि ।
टीकार्थ-उक पेढालपुत्र ने चाद के साथ भगवान श्री गौतम स्वानी से प्रश्न किया-आयुष्मन् गौतम ! आप किन जीवों को स करते हैं ? क्या त्रस प्राणी को ब्रस कहते हैं अथवा अन्य किसी प्राणी को घस कहते हैं ? , इस प्रश्न को सुनकर भगवान् श्री गौतम स्वामी ने वाद के साथ उदक पेढालपुत्र से इस प्रकार कहा-हे आयुष्मन्-उद! जिन प्राणियों को आप 'वसभूत' कहते हो, उनको हम 'त्रस' कहते हैं। जिनको हम बस प्रोणी कहते हैं, उन्हें आप सभूत प्राणी कहते हो। ये दोनों
'सवाय उदए पेढालपुत्ते' त्या
ટીકાર્થ–૯દક પિંઢ લપુત્રે શ્રી ગૌતમ સ્વામીને ઉત્તર સાંભળીને ફરીથી શ્રી ગૌતમ વામીને પૂછ્યું કે-હે આયુષ્યન ગૌતમ! આપ કયા જીવોને ત્રાસ કહે છે? શું ત્રસ પ્રાણીને ત્રસ કહે છે ? કે બીજા કેઈ પ્રાણીને ત્રસ કહે છે?
આ પ્રશ્ન સાંભળીને ભગવાન શ્રી ગૌતમ સ્વામીએ યુક્તિપૂર્વક ઉદક પિઢાલપુત્રને આ પ્રમાણે કહ્યું–હ આયુષ્યનું ઉદક ! જે પ્રાણિને આપ “ત્રસલૂન કહે છે તેને જ અમે ત્રસ” પ્રાણુ કહીએ છીએ જેને અમે ત્રસ પ્રાણી કહીએ છીએ તેને તમે વ્યસભૂત પ્રાણી કહે છે. આ બંને શબ્દો એક અર્થવાળા છે,