________________
सूत्रकृता बहादरिसियं मे वियागरे । समाय' हे आयुष्मन् ! तं प्रश्नं यथा श्रुतं यथादर्शन मे व्यागृणीहि-कथय सवाद-वादेन सहितम्, यथा भगवतो महावीरस्य समीपे भगवता श्रुतं निश्चितश्च तथा सवाद मे कथयेत्यर्थः, ततः 'भगवं गोयमे उदयं पेढाल. पुतं एवं वयासी भगवान गौतम, उदकनामानं पेहालपुत्रमेवम्-वक्ष्यमाणप्रकार क्चामपादीत् । 'अवियाइ आउसो! सच्चा निसम्म जाणिस्सामो सवायं अपि चेत्-अ युष्मन् ! श्रुन्दा निशम्य वर्ग, ज्ञास्यामः सवादम्, गौतमोऽवोचत् भगवत्मानं श्रुत्वा यद्यहं ज्ञास्यामि-तदा-सवादं तदुत्तरं दास्यामि । 'उदए पेढाळपुत्त भगवं गोयमं एवं वयासो' पेढावपुत्रो भगवन्तं गौतममेवमवादीदिति ॥४-७१॥
मूलम्-आउसो ! गोयमा ! अत्थि खल्लु कुमारपुत्तिया नाम समणा निग्गंथा तुम्हाणं पश्यणं पवयमाणा गाहावई समणोवासगं उवसन्नं एवं पच्चक्खाति-णण्णस्थ अभिओएर्ण गाहावइ चोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं णिहाय दंडं, ‘एवं णं पच्चरखंताणं दुप्पच्चक्खायं भवइ, एवं ण्हं पच्चक्खावे. माणाणं दुपच्चक्खावियत्वं भवइ, एवं ते परं पच्चक्खावेमाणा
अतियरंति सयं पतिण्णं, कस्स णं तं हेडं ? संसारिया खलु 'पाणा थावरा वि पाणा तसत्ताए पञ्चायंति, तसा वि पाणा पूछना है। उसका उत्तर भगवान महावीर से आपने जैसा सुना है और विचार किया है, वह मुझसे वाद सहिन अर्थात् युक्तिपूर्वक कहिए । ___गौतम स्वामी ने उदकपेढालपुत्र से इस प्रकार कहा-आयुष्मन् ! आपके प्रश्न को सुनकर यदि मुझे ज्ञान होगा तो वाद के साथ उसका उत्तरदंगा। तय उदक पेढालपुत्र भगवान् गौतम से इस प्रकार कहने लगे-॥४॥
ભગવાન મહાવીર સ્વામી પાસેથી તમોએ જે પ્રમાણે સાંભળેલ હોય અને વિચારેલ હોય તે પ્રમાણે મને વાદ સહિત અર્થાત યુક્તિયુક્ત રીતે કહો.
ગૌતમસ્વામીએ ઉદકપેઢાલ પુત્રને આ પ્રમાણે કહ્યું–હે આયુષ્યનું આપના પ્રશ્નને સાંભળીને જે મારા જાણવામાં હશે તે વાદ સહિત એટલે કે સયુક્તિક રીતે તેને ઉત્તર આપીશ. તે પછી ઉદપેઢાલપુત્ર ભગવાન ગૌતમને આ પ્રમાણે કહેવા લાગ્યા, સૂત્ર કા.