________________
६७८
सूत्रकृतशिस्त्र दयट्टयाए' हस्तितापमाः कथयन्ति यद्वयं शेषाणां जी पसङ्घानां दयार्थाय 'संवच्छरेणावि य बाणेण एगमेगं महागयं तु मारेउ' संवत्सरेणापि वाणेन-एकैकमहा. गजं तु मारयित्वा 'वासं' वर्षे यावत् 'वित्ति' त्ति-जीवनयात्रासम्पादयित्रीं जीविकाम् । यदि-पकप्पयामो' प्रकल्पयामः, अन्यजीवरक्षणार्यमेकमेव हस्तिनं यदि व्यापाद्य तन्मांसममाऽमृम्भिवमेकं हि यावज्जीवामः, न दोपमाजो भवतां मतेऽपीति ध्वनिः ॥५२॥ मूलम्-संवच्छरेणावि य एगमेगं, पाणं हेणंता अणियत्तदोसा। सेसाण जीवाण वहे ण लग्गा,
सिया य थोभं गिहिणोऽवि तम्हा ॥५३॥ छाया-संवत्सरेणापि चैकैक पाणं घ्नन्तोऽनिवृत्तदोपाः ।।
पाणां जीवानां वधे न लग्नाः स्यु श्च स्तोक गृहिणोऽपि तस्मात् ॥५३॥ इस बात को दिखलाने के लिए मुत्रकार कहते हैं-हम शेष जीवों की रक्षा करने के लिए एक वर्ष में सिर्फ एक स्थूलकाय हाथी को वाण से मार कर वर्ष पर्यन्त उससे अपना निर्वाह करते हैं। तात्पर्य इम कथन का यह है कि अन्य जीवों की रक्षा के लिए ही, सिर्फ एक ही हाथी को मारकर यदि उसके मांस, मज्जा रुधिर आदि से वर्ष पर्यन्त जीवनयापन करते हैं तो आपके मत के अनुसार भी हम दोप के पात्र नहीं हो सकते ॥५२॥
'संवच्छरेणावि' इत्यादि । . शब्दार्थ-'संसच्च्छरेणावि य संवत्सरेणापि च' -एकवर्ष में 'एग. मेगं पाणं हणता-इकैकं प्राणं नन्तः' एक ही प्राणी की हिंसा करने वाले
આ વાત બતાવતાં સૂત્રકાર કહે છે કે–અમે બાકીના જીવોનું રક્ષણ } કરવા માટે એક વર્ષમાં કેવળ એક મહાકાયે હાથીને બાણથી મારીને એક
॥ष सुधी तनाथी पोताना निर्वाड ४श छोय. . | | કહેવાનું તાત્પર્ય એ છે કે–બીજા જીની રક્ષા કરવા માટે જ કેવળ એકજ
હાથીને મારીને જે તેના માંસ, મજજા, લેહી, વિગેરેથી આખા વર્ષ સુધી જીવન'' નિર્વાહ કરીએ છીએ, તો તમારા મત પ્રમાણે પણ આ દોષપાત્ર કહેવાય નહીં પર
''सवच्छरेणावि' त्या
शहाथ--संवच्छरेणावि य-संवत्सरेणापि च' में भी ‘एगमेगं पाण ‘हणता-एकैकं प्राण घ्नन्त' मे४ प्रालिनी सि1 Pain'अणियतदोसा